SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 209 // सुलद्धं जम्मजीविअफलं जं साहूणं वेयावच्चं कीरइ, परिस्संता वा साहुणो वीसामिजंति, एवं पसंसइ, एवं पसंसिज्जतेसु तेसु 0.3 उपोद्घात नियुक्तिः, तेसिंदोण्हं पच्छिमाणं अप्पत्तिअंभवइ, अम्हे सज्झायंता न पसंसिज्जामो, जो करेइ सोपसंसिज्जइ,सव्वो(च्चो) लोगववहारोत्ति, 0.3.2 वइरणाभेण य विसुद्धपरिणामेण तित्थगरणामगोत्तं कम्मं बद्धंति / अमुमेवार्थमुपसंहरन्निदं गाथाचतुष्टयमाह द्वितीयद्वारम्, वीरजिनादिनि०- साहुं तिगिच्छिऊणं सामण्णं देवलोगगमणं च / पुंडरगिणिए उचुया तओ सुया वइरसेणस्स // 175 // वक्तव्यताः। नियुक्तिः नि०- पढमित्थ वइरणाभो बाहु सुबाहूय पीढमहपीढे / तेसि पिआतित्थअरोणिक्खंता तेऽवितत्थेव॥१७६॥ 175-178 नि०- पढमो चउदसपुव्वी सेसा इक्कारसंगविउचउरो। बीओ वेयावच्चं किइकमंतइअओ कासी॥१७७॥ देवलोकः, पुण्डरीकिण्यां नि०-भोगफलं बाहुबलं पसंसणा जिट्ट इयर अचियत्तं / पढमो तित्थयरत्तं वीसहि ठाणेहि कासी य॥१७८॥ वज्रसेनपुत्रो वज्रनाभों साधुं चिकित्सित्वा श्रामण्यं देवलोकगमनं च पौण्डरीकिण्यां च च्युताः, ततः सुता वैरसेनस्य जाता इति वाक्यशेषः, प्रथमोऽत्र बाहुसुबाहुवैरनाभः बाहुः सुबाहुश्च पीठमहापीठौ, तेषां पिता तीर्थकरो निष्क्रान्तास्तेऽपि तत्रैव-पितुः सकाशे इत्यर्थः, प्रथमश्चतुर्दशपूर्वी पीठाच, शेषाएकादशाङ्गविदश्चत्वारः, तेषां चतुर्णा बाहुप्रभृतीनां मध्ये द्वितीयो वैयावृत्त्यं कृतिकर्म तृतीयोऽकार्षीत्, भोगफलं बाहुबलं प्रशंसनवशविता ज्येष्ठ इतरयोरचियत्तम्, प्रथमस्तीर्थकरत्वं विंशतिभिः स्थानैरकार्षीत्, भावार्थस्तु उक्त एव, क्रियाऽध्याहारोऽपि स्वबुद्ध्या कार्यः, वैयावृत्त्यादि, -सुलब्धं जन्मजीवितफलम्, यत् साधूनां वैयावृत्त्यं क्रियते, परिश्रान्ता वा साधवो विश्रम्यन्ते, एवं प्रशंसति, एवं प्रशस्यमानयोस्तयोर्द्वयोः पश्चिमयोरप्रीतिकं भवति, अप्रीतिश्च। आवां स्वाध्यायन्तौ न प्रशस्यावहे, यः करोति स प्रशस्यते, सर्वो (त्यो) लोकव्यवहार इति, वज्रनाभेन च विशुद्धपरिणामेन तीर्थकरनामगोत्रं कर्म बद्धमिति। 0पीढा / 209 // || 0 चिकित्सयित्वा। ॐ वइरनाभः। 0 बाहुफलम्। 0 विंशत्या (स्यात्)। इयोः
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy