________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 208 // वक्तव्यता:। अचुए उववण्णा, ततो चइऊण इहेव जंबूदीवे पुव्वविदेहे पुक्खलावइविजए पुंडरगिणीए नयरीएवेरसेणस्स रण्णो धारिणीए 0.3 उपोद्घातदेवीए उयरे पढमो वइरणाभोणाम पुत्तोजाओ, जोसे वेज्जपुत्तोचक्कवट्टी आगतो, अवसेसा कमेण बाहुसुबाहुपीढमहापीढत्ति, नियुक्तिः, 0.3.2 वइरसेणो पव्वइओ, सोय तित्थंकरोजाओ, इयरेवि संवटिया पंचलक्खणे भोए भुंजंति, जद्दिवसं वइरसेणस्स केवलनाणं द्वितीयद्वारम्, वीरजिनादिउप्पण्णम्, तद्दिवसं वइरणाभस्स चक्करयणं समुप्पण्णं वइरो चक्की जाओ, तेणं साहुवेयावच्चेण चक्कवट्टीभोया उदिण्णा, अवसेसा चत्तारि मंडलिया रायाणो, तत्थ वइरणाभचक्कवट्टिस्स चउरासीति पुव्वलक्खा सव्वाउगंतत्थ कुमारोतीसं मंडलिओ नियुक्तिः सोलस चउव्वीस महाराया चोद्दस सामण्णपरिआओ, एवं चउरासीइ सव्वाउयं भोगे भुंजंता विहरंति, इओ य तित्थयर-2 |173-174 कुष्ठिसाधुसमोसरणंसोपिउपायमूले चउहिविसहोदरेहिं सहिओपव्वइओ, तत्थ वइरणाभेण चउद्दस पुव्वा अहिज्जिया, सेसा एक्कारसंगवी चिकित्सा। चउरो, तत्थ बाहू तेसिं वेयावच्चं करेति, जो सुबाहू सो साहुणो वीसामेति, एवं ते करेंते वइरणाभो भगवं अणुवूहइ- अहो न - अच्युते उत्पन्नाः। ततश्च्युत्वा इहैव जम्बूद्वीपे पूर्वविदेहेषु पुष्करावतीविजये पुण्डरीकिण्यां नगर्यां वज्रसेनस्य राज्ञः धारिण्या देव्या उदरे प्रथमो वज्रनाभनामा पुत्रो जातः, यः स वैद्यपुत्रश्चक्रवर्ती आयातः (उत्पन्नः), अवशेषाः क्रमेण बाहुसुबाहुपीठमहापीठा इति, वज्रसेनः प्रव्रजितः, स च तीर्थकरो जातः, इतरेऽपि संवर्धिताः पञ्चलक्षणान् भोगान् भञ्जते, यदिवसे वज्रसेनस्य केवलज्ञानमुत्पत्रम्, तद्दिवसे वज्रनाभस्य चक्ररत्नं समुत्पन्नम्, वज्रनाभः चक्री जातः, तेन साधुवैयावृत्त्येन चक्रवर्तिभोगा: उदीर्णाः (लब्धाः), अवशेषाश्चत्वारो माण्डलिका राजानो (जाताः), तत्र वज्रनाभचक्रवर्त्तिनश्चतुरशीतिलक्षपूर्वाणि सर्वायुष्कं कुमार त्रिंशतं माण्डलिकः षोडश चतुर्विंशतिं महाराजः चतुर्दश श्रामण्यपर्यायः, एवं चतुरशीतिः सर्वायुष्कम्, भोगान् भुञ्जमाना विहरन्ति, इतश्च तीर्थकरसमवसरणम्, स पितृपादमूले चतुर्भिरपि सहोदरैः सहितः प्रव्रजितः, तत्र वज्रनाभेन चतुर्दश पूर्वाण्यधीतानि, शेषा एकादशाङ्गविदः चत्वारः, तत्र बाहुस्तेषां वैयावृत्त्यं करोति, यः सुबाहुः स साधून विश्रमयति, एवं तौल // 208 // कुर्वन्तौ वज्रनाभो भगवान् अनुबृहयति - अहो दीवे दीवे। * वइरसेणस्स। * सो वेज्जपुत्तो। * सो जाओ। ०णभोए।+ समुप्पण्णम्। है 0 चक्किस्स सीइम्। 20 सरणे।* वीऊ।