SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 207 // वक्तव्यताः। वणिग्दत्त्वा अभिनिष्क्रान्तः, तेनैव भवेन अन्तकृत्, भावार्थः स्पष्ट एव, क्वचित् क्रियाध्याहारः स्वबुद्ध्या कार्य इति गाथाद्वयार्थः॥ 0.3 उपोद्घात र नियुक्तिः, 173-174 // कथानकशेषमुच्यते-इमेवि घेत्तूण ताणि ओसहाणि गता तस्स साहुणो पासंजत्थ सो उजाणे पडिमं ठिओ, तेतं पडिमं ठिअंवंदिऊण अणुण्णवेंति-अणुजाणह भगवं! अम्हे तुम्हं धम्मविग्धं काउं उवट्ठिआ, ताहे तेण तेल्लेण सो साहू द्वितीयद्वारम्, वीरजिनादिअब्भंगिओ,तंच तिल्लं रोमकूवेहिंसव्वं अइगतम्,तंमि य अइगए किमिआ सव्वे संखुद्धा, तेहिं चलंतेहिं तस्स साहुणो अतीव वेयणा पाउब्भूया,ताहे ते निग्गते द₹ण कंबलरयणेण सो पाउओ साहू, तं सीतलम्,तं चेव तेल्लं उण्हवीरियं किमिया तत्थ नियुक्तिः 173-174 लग्गा, ताहे पुव्वाणीयगोकडेवरे पप्फोडेंति, ते सव्वे पडिया, ताहे सो साहू चंदणेण लित्तो, ततो समासत्थो, एवेकसिं दो कुष्ठिसाधुतिण्णि वारे अब्भंगेऊण सोसाहू तेहिं नीरोगो कओ, पढम मैक्खिन्नति, पच्छा आलिंपति गोसीसचंदणेणं पुणो मक्खिज्जइ, चिकित्सा। एवेताए परिवाडीए पढमन्भंगे तयागया णिग्गया बिइयाए मंसगया तइयाए अट्ठिगया बेंदिया णिग्गया, ततो संरोहणीए। ओसहीए कणगवण्णो जाओ, ताहे खामित्ता पडिगता, ते पच्छा साहू जाता, अहाउयं पालइत्ता तम्मूलागं पंचवि जणा O इमेऽपि गृहीत्वा तान्यौषधानि गतास्तस्य साधोः पार्श्व यत्र स उद्याने प्रतिमया स्थितः, ते तं प्रतिमया स्थितं वन्दित्वाऽनुज्ञापयन्ति- अनुजानीहि भगवन्! वयं तव धर्मविघ्नं कर्तुमुपस्थिताः, तदा तेन तैलेन स साधुरभ्यङ्गितः, तच्च तैलं रोमकूपैः(०पेषु) सर्वं अतिगतं (व्याप्तम्), तस्मिंश्चातिगते कृमयः सर्वे संक्षुब्धाः, तेषु चलत्सु तस्य साधोरतीव वेदना प्रादुर्भूता, तदा तानिर्गतान् दृष्ट्वा कम्बलरत्नेन स प्रावृतः साधुः , तत् शीतलम्, तच्चैव तैलं उष्णवीर्यम्, कृमयस्तत्र लग्नाः, तदा पूर्वानीतगोकलेवरे प्रस्फोटयन्ति (क्षिपन्ति), ते सर्वे पतिताः, तदा साधुः स चन्दनेन लिप्तः, ततः समाश्वस्तः, एवमेकं द्वौ त्रीन् वारान् अभ्यङ्ग्य स साधुस्तैर्नीरोगः कृतः, प्रथमं म्रक्ष्यते पश्चादालिप्यते गोशीर्षचन्दनेन पुनम्रक्ष्यते, एवमेतया परिपाट्या प्रथमाभ्यने त्वगता निर्गता द्वितीयायां मांसगतास्तृतीयायामस्थिगता द्वीन्द्रिया 8 निर्गताः , ततः संरोहण्यौषध्या कनकवर्णो जातः, तदा क्षमयित्वा प्रतिगताः, ते पश्चात् साधवो जाताः, यथायुष्कं पालयित्वा तन्मूलं पञ्चापि जना-फरोमं कू०। 8. च। पप्फोडियम्। है ताहे पाउणिज्जति / B // 207 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy