SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 206 // खायव्वो, ण तुब्भेहिं तवस्सिस्स वा अणाहस्स वा किरिया कायव्वा, सो भणति-करेज्जामि, किं पुण? ममोसहाणि 0.3 उपोद्धातणत्थि, ते भणंति- अम्हे मोल्लं देमो, किं ओसहं जाइज्जउ?, सो भणति- कंबलरयणं गोसीसचंदणं च, तइयं सहस्सपागं नियुक्तिः, 0.3.2 तिल्लं तं मम अत्थि, ताहे मग्गिउं पवत्ता, आगमियं च णेहिं जहा- अमुगस्स वाणियगस्स अत्थि दोवि एयाणि, ते गया तस्स द्वितीयद्वारम्, सगासं दो लक्खाणि घेत्तुं वाणिअओ संभंतो भणति- किं देमि?, ते भणंति-कंबलरयणं गोसीसचंदणं च देहि, तेण वीरजिनादि वक्तव्यताः। भण्णति-किं एतेहिं कजं?, भणंति-साहुस्स किरिया कायव्वा, तेण भणितं-अलाहिमम मोल्लेण, इहरहा एव गेण्हह, करेह नियुक्तिः |173-174 किरियं ममविधम्मो होउत्ति, सो वाणियगो चिंतेइ-जइ ताव एतेसिं बालाणं एरिसा सद्धा धम्मस्सुवरिं मम णाम मंदपुण्णस्स कुष्ठिसाधुइहलोगपडिबद्धस्स नत्थि, सोसंवेगमावण्णो तहारूवाणं थेराणं अंतिए पव्वइओ सिद्धो। अमुमेवार्थ उपसंहरन् गाथाद्वयमाह- चिकित्सा। नि०- विजसुअस्स य गेहे किमिकुट्ठोवहुअंजइंदटुं / बिति य ते विजसुयं करेहि एअस्स तेगिच्छं॥१७३॥ नि०- तिल्लं तेगिच्छसुओ कंबलगं चंदणं च वाणियओ। दाउं अभिणिक्खंतो तेणेव भवेण अंतगडो॥१७४॥ वैद्यसुतस्य च गेहे कृमिकुष्ठोपद्रुतं मुनिं दृष्ट्वा वदन्ति च ते वैद्यसुतं- कुरु अस्य चिकित्साम्, तैलं चिकित्सकसुतः कम्बलकं चन्दनं च। खादितव्यः, न युष्माभिः तपस्विनो वा अनाथस्य वा क्रिया(चिकित्सा) कर्तव्या, स भणति- करोमि, किं पुनः? मम औषधानि न सन्ति, ते भणन्ति- वयं मूल्यं 8 * दद्यः, किमौषधं याच्यते (ताम्), स भणति- कम्बलरत्नं गोशीर्षचन्दनं च, तृतीयं सहस्रपाकं तैलं तन्ममास्ति, तदा मार्गयितुं प्रवृत्ताः, ज्ञातं च तैः यथा-अमुकस्य वणिजो द्वे अपि एते स्तः, ते गतास्तस्य सकाशं द्वेलक्षे गृहीत्वा, वणिक् संभ्रान्तो भणति- किं ददामि?, ते भणन्ति कम्बलरत्नं गोशीर्षचन्दनं च देहि, तेन भण्यते // 206 // किमेतैः, कार्य?, भणन्ति-साधोः क्रिया कर्तव्या, तेन भणितं- अलं मम मूल्येन, इतरथैव गृहीत कुरुध्वं क्रियाम्, ममापि धर्मो भवत्विति, स वणिग् चिन्तयति- यदि | तावदेतेषां बालानामीदशी श्रद्धा धर्मस्योपरि, मम नाम मन्दपुण्यस्य इहलोकप्रतिबद्धस्य नास्ति, स संवेगमापन्नः तथारूपाणां स्थविराणां अन्तिके प्रव्रजितः सिद्धः। / | खाइव्वो। सयसह०। म यतिम्। + वन्दन्ते च /
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy