SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ | 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 205 // वक्तव्यताः। गन्धसमिद्धे विजाहरणगरे अति बलरण्णो नत्ता सयबलराइणो पुत्तो महाबलो नाम राया जाओ, तत्थ सुबुद्धिणा अमच्चेण 0.3 उपोद्घातसावगेण पिअवयस्सेण णाडयपेक्खाअक्खित्तमणो संबोहिओ, मासावसेसाऊ बावीसदिणे भत्तपच्चक्खाणं काउंमरिऊण नियुक्तिः, ईसाणकप्पे सिरिप्पभे विमाणे ललियंगओ नाम देवो जाओ, ततो चइऊण इहेव जंबूदीवे दीवे पुक्खलावइविजए लोहग्ग द्वितीयद्वारम्, वीरजिनादिलणगरसामी वइरजंघो नाम राजा जाओ, तत्थ सभारिओ पच्छिमे वए पव्वयामित्ति चिंतंतो पुत्तेण वासघरे जोगधूवधूविए मारिओ, मरिऊण उत्तरकुराए सभारिओ मिहुणगो जाओ, तओ सोहम्मे कप्पे देवो जाओ, ततो चइऊण महाविदेहे वासे नियुक्तिः 171-172 खिइपइट्ठिए णगरे वेजपुत्तो आयाओ, जद्दिवसं च जातो तद्दिवसमेगाहजातगा से इमे चत्तारि वयंसगा तंजहा- रायपुत्ते , धनसार्थवाहः, सेट्टिपुत्ते अमच्चपुत्ते सत्थाहपुत्तेत्ति, संवडिआ ते, अण्णया कयाइ तस्स वेजस्स घरे एगओ सव्वे सन्निसण्णा अच्छंति, तत्थ अटवीवासः, घृतदानंच। साहू महप्पा सो किमिकुटेण गहिओ अइगतो भिक्खस्स, तेहिं सप्पणयं सहासं सो भण्णति- तुब्भेहिं नाम सव्वो लोगो ऋषभपूर्वभवाः | (प्र.) उत्तरगन्धसमृद्धे विद्याधरनगरे अतिबलराजस्य नप्ता शतबलराजस्य पुत्रः महाबलनामा राजा जातः, तत्र सुबुद्धिना अमात्येन श्रावकेण प्रियवयस्येन नाटकप्रेक्षाक्षिप्तमनाः कुरुषु, सौधर्म, सम्बोधितः, मासावशेषायुः द्वाविंशतिदिनी भक्तप्रत्याख्यानं कृत्वा मृत्वेशानकल्पे श्रीप्रभे विमाने ललिताङ्गकनामा देवो जातः, ततश्च्युत्वेहैव जम्बूद्वीपे द्वीपे पुष्कलावतीविजये लोहार्गलनगरस्वामी वज्रजङ्घनामा राजा जातः, तत्र सभार्यः पश्चिमे वयसि प्रव्रजामीति चिन्तयन् पुत्रेण वासगृहे योगधूपधूपिते(तेन) मारितः, वैद्यपुत्री राजपुत्रादिमृत्वोत्तरकुरुषु सभार्यो मिथुनको जातः, ततः सौधर्मे कल्पे देवो जातः, ततश्च्युत्वा पुनरपि महाविदेहे वर्षे क्षितिप्रतिष्ठिते नगरे वैद्यपुत्र आयातः, यद्दिवसे च जातस्तद्दिवसे एकाहर्जातास्तस्येमे चत्वारो वयस्यास्तद्यथा- राजपुत्रः श्रेष्ठिपुत्रः अमात्यपुत्रः सार्थवाहपुत्र इति, संवर्धितास्ते, अन्यदा कदाचित् / तस्य वैद्यस्य गृहे एकतः सन्निषण्णास्तिष्ठन्ति, तत्र साधुर्महात्मा स कृमिकुष्ठेन गृहीतः अतिगतो भिक्षायै, तैः सप्रणयं सहास्यं सोऽभाणि- युष्माभिर्नाम सर्वो लोकः 2 बलस्स र० / // 205 // पुणोवि म०1+ एगयओ। कोढेण / विदेहेषु वयस्यः /
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy