SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 210 // वक्तव्यताः। इह च विस्तरभयान्नोक्त इति गाथाचतुष्टयार्थः॥१७५-१७६-१७७-१७८ // यदुक्तं प्रथमस्तीर्थकरत्वं विंशतिभिः स्थानैरकार्षीत्, 0.3 उपोद्धाततानि स्थानानि प्रतिपादयन्निदं गाथात्रयमाह नियुक्तिः, नि०- अरिहंत सिद्ध पवयण गुरु थेर बहुस्सुए तवस्सीसुं। वच्छल्लया एएसिं अभिक्खनाणोवओगे य॥१७९ // द्वितीयद्वारम्, नि०-दसण विणए आवस्सए य सीलव्वए निरइआरो।खणलव तवच्चियाए वेयावच्चेसमाही य॥१८०॥ 8वीरजिनादिनि०- अप्पुव्वनाणगहणे सुयभत्ती पवयणे पभावणया। एएहिं करणेहिं तित्थयरत्तं लहइ जीवो॥१८१॥ नियुक्तिः तत्र अशोकाद्यष्टमहाप्रातिहार्यादिरूपांपूजामर्हन्तीति अर्हन्तः- शास्तार इति भावार्थः 1 / सिद्धास्तु अशेषनिष्ठितकर्मांशाः 179-181 अर्हदादिपरमसुखिनः कृतकृत्या इति भावार्थः 2 / प्रवचन- श्रुतज्ञानं तदुपयोगानन्यत्वाद्वा सङ्ग इति 3 / गृणन्ति शास्त्रार्थमिति स्थानकानि गुरवः- धर्मोपदेशादिदातार इत्यर्थः 4 / स्थविरा:- जातिश्रुतपर्यायभेदभिन्नाः, तत्र जातिस्थविरःषष्टिवर्षः श्रुतस्थविरः सम- (20) / वायधरः पर्यायस्थविरो विंशतिवर्षपर्याय: 5 / बहु श्रुतं येषां ते बहुश्रुताः, आपेक्षिकं बहुश्रुतत्वम्, एवमर्थेऽपि संयोज्यम्, किंतु सूत्रधरेभ्योऽर्थधराः प्रधानाः तेभ्योऽप्युभयधरा इति 6 / विचित्रं अनशनादिलक्षणं तपो विद्यते येषां ते तपस्विनः सामान्यसाधवो वा 7 / अरहन्तश्च सिद्धाश्च प्रवचनंच गुरवश्च स्थविराश्च बहुश्रुताश्च तपस्विनश्च अर्हत्सिद्धप्रवचनगुरुस्थविरबहुश्रुततपस्विनः / वत्सलभावो वत्सलता, साचानुरागयथावस्थितगुणोत्कीर्तनायथानुरूपोपचारलक्षणा तया, एतेषामर्हदादीनामिति, प्राक् षष्ठ्यर्थे सप्तमी बहुस्सुए तवस्सीणं वा पाठान्तरम्, तीर्थकरनामगोत्रं कर्म बध्यत इति, अभीक्ष्णं- अनवरतं ज्ञानोपयोगे च सति बध्यते 8 / दर्शन- सम्यक्त्वम्, विनयो- ज्ञानादिविनयः, स च दशवैकालिकादवसेयः, दर्शनं च विनयश्च (c) अर्हन्तश्च (स्यात्)। // 210 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy