SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 282 // निगदसिद्धा एव ॥साम्प्रतं चक्रवर्त्तिमातृप्रतिपादनायाह नि०-सुमंगला१जसवई 2 भद्दा ३सहदेवि 4 अइर 5 सिरि ६देवी७। तारा 8 जाला ९मेरा 10 य वप्पगा 11 तह य चूलणी अ // 398 // निगदसिद्धा // साम्प्रतं चक्रवर्त्तिपितृप्रतिपादनायाहनि०- उसभे 1 सुमित्तविजए 2 समुद्दविजए 3 अ अस्ससेणे अ४ / तह वीससेण 5 सूरे 6 सुदंसणे 7 कत्तविरिए 8 अ॥३९९॥ नि०- पउमुत्तरे ९महाहरि 10 विजएराया११ तहेव बंभे 12 अ। ओसप्पिणी इमीसे पिउनामा चक्कवट्टीणं // 400 // गाथाद्वयं निगदसिद्धमेव ॥पर्यायः केषाञ्चित् प्रथमानुयोगतोऽवसेयः, केषाञ्चित् प्रव्रज्याऽभावान्न विद्यत एवेति ॥साम्प्रतं चक्रवर्तिगतिप्रतिपादनायाह नि०- अट्टेव गया मोक्खं सुभुमो बंभो असत्तमिं पुढविं। मघवं सणंकुमारो सणंकुमारं गया कप्पं // 401 // निगदसिद्धा // एवं तावच्चक्रवर्त्तिनोऽप्यधिकृत्य व्याख्याता प्रतिद्वारगाथा, इदानीं वासुदेवबलदेवाङ्गीकरणतोव्याख्यायतेएतेषामपिच पूर्वभववक्तव्यतानिबद्धंच्यवनादिप्रथमानुयोगत एवावसेयम्, साम्प्रतं वासुदेवादीनां वर्णप्रमाणप्रतिपादनायाह नि०- वण्णेण वासुदेवा सव्वे नीला बलाय सुक्लिया। एएसि देहमाणं वुच्छामि अहाणुपुव्वीए॥४०२॥ नि०- पढमो धणूणसीई 1 सत्तरि 2 सट्ठी 3 अपण्ण 4 पणयाला ५।अउणत्तीसंच धणू 6 छव्वीसा 7 सोलस 8 दसेव 9 // 403 0.3 उपोद्धातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्तिः 398-401 चक्रवतीना वर्णप्रमाणायु:पुरमातापितृगतयः नियुक्तिः 402-403 वासुबलदेवानां वर्णप्रमाणगोत्रायुःपुरमातापितपयायगतिनिदानानि। // 282 // गाथाद्वयं निगदसिद्धम् ॥नामानि प्रागभिहितान्येव / साम्प्रतं वासुदेवादीनां गोत्रप्रतिपादनायाह
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy