SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ पञ्चकरूपा नन्दी , श्रीआवश्यक चावधौ साधिको मासः, वर्षं च मनुष्यलोकविषयेऽवधौ इति, मनुष्यलोकः खल्वर्धतृतीयद्वीपसमुद्रपरिमाणः, वर्षपृथक्त्वं च पीठिका नियुक्ति रुचकाख्यबाह्यद्वीपविषयेऽवधाववगन्तव्यमिति तृतीयगाथार्थः // ३४॥चतुर्थगाथा व्याख्यायते-संख्यायत इति संख्येयः, ०.१ज्ञानभाष्यश्रीहारि० सच संवत्सरलक्षणोऽपि भवति, तुशब्दो विशेषणार्थः, किं विशिनष्टि?-संख्येयो वर्षसहस्रात्परतोऽभिगृह्यते इति, तस्मिन् वृत्तियुतम् संख्येये, काले कलनं कालः तस्मिन् काले अवधिगोचरे सति क्षेत्रतस्तस्यैवावधेर्गोचरतया, द्वीपाश्च समुद्राश्च द्वीपसमुद्रा अपि नियुक्तिः भाग-१ 32-35 // 57 // भवन्ति संख्येयाः, अपिशब्दान्महानेकोऽपि तदेकदेशोऽपीति, तथा काले असंख्येये पल्योपमादिलक्षणेऽवधिविषये सति, अवधेः तस्यैव असंख्येयकालपरिच्छेदकस्यावधेः क्षेत्रतः परिच्छेद्यतया द्वीपसमुद्राश्च भक्तव्या विकल्पयितव्याः कदाचिदसंख्येया क्षेत्रकालएव, यदा इह कस्यचिन्मनुष्यस्य असंख्येयद्वीपसमुद्रविषयोऽवधिरुत्पद्यते इति, कदाचिन्महान्तः संख्येया: कूदाचिद् एकः, प्रतिबन्धः (मध्यमः)। कदाचिदेकदेशः स्वयम्भूरमणतिरश्चोऽवधेः विज्ञेयः स्वयम्भूरमणविषयमनुष्यबाह्यावधेर्वा, योजनापेक्षयाँ च सर्वपक्षेषु असंख्येयमेव क्षेत्रमिति गाथार्थः // 35 // एवं तावत् परिस्थूरन्यायमङ्गीकृत्य क्षेत्रवृद्ध्या कालवृद्धिरनियता कालवृद्ध्या च क्षेत्रवृद्धि प्रतिपादिता, साम्प्रतं द्रव्यक्षेत्रकालभावापेक्षया यद्बद्धौ यस्य वृद्धिर्भवति यस्यवान भवति अमुमर्थमभिधित्सुराहN Oआ मानुषोत्तरात्, मनुष्याणां गमागमेऽपि रुचकादिषु न ते तज्जन्मादिस्थानम् / ॐ अनुयोगद्वारसूत्राभिप्रायेणैकादशे तचूर्ण्यभिप्रायेण तु त्रयोदशे। 0 यावत् शीर्षप्रहेलिकेति ज्ञेयम्, अत एव संख्यायत इति संख्येय इति व्युत्पत्तिः, संव्यवहार्या च तावत्येव संख्या। 0 अभ्यन्तरावध्यपेक्षया। तिर्यग्लोकमध्यभागगताः। RO असंख्येययोजनविस्तृतः। स्वयम्भूरमणादेः। ॐ अतिविस्तृतत्वात्तस्य / आत्मन्यसम्बद्धत्वात्। ®न द्वीपसमुद्रापेक्षयेति / ®नियतेति शेषः, क्षेत्रस्य // 57 // प्रदेशानुसारेण वृद्धौ कालस्य न समयानुसारेण वृद्धिः, अङ्गलमात्रे नभःखण्डेऽसंख्येयोत्सर्पिण्यवसर्पिणीभावात्, अत्र तु न विरोध इति नियता वृद्धिः, अत एव8 परिस्थूरेति प्राविमध्यमेति च भणने संगतिः, यथावत्तया क्षेत्रकालवृद्धिव्याप्त्यभावात् चतुर्णां समप्रमाणमाश्रित्येति वा। (r) तमर्थ० 5-6 /
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy