________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 58 // नि०- काले चउण्ह वुद्दी, कालो भइयव्वु खित्तवुडीए।वुडीइ दव्वपज्जव, भइयव्वा ख़ित्तकाला उ॥३६॥ पीठिका काले अवधिज्ञानगोचरे, वर्धमान इति गम्यते, चतुर्णा द्रव्यादीनां वृद्धिर्भवति, सामान्याभिधानात् कालस्तु भक्तव्यः ०.१ज्ञान पञ्चकरूपा विकल्पयितव्यः, क्षेत्रस्य वृद्धिः क्षेत्रवृद्धिः तस्यां क्षेत्रवृद्धौ सत्याम्, कदाचिद्वर्धते कदाचिन्नेति, कुतः? क्षेत्रस्य सूक्ष्मत्वात् नन्दी, कालस्य च परिस्थूरत्वादिति, द्रव्यपर्यायौ तु वर्धेते, सप्तम्यन्तता चास्य ए होति अयारन्ते, पयंमि बिइयाए बहुसु पुंलिङ्गे। नियुक्ति: 36 द्रव्यादिवृद्धितइयाइसु छट्ठीसत्तमीण एगमि महिलत्थे // 1 // अस्माल्लक्षणात् सिध्यति, एवमन्यत्रापि प्राकृतशैल्या इष्टविभक्त्यन्तता प्रतिबन्धास्तपदानामवगन्तव्येति, तथा वृद्धौ च द्रव्यं च पर्यायश्च द्रव्यपर्यायौ तयोः वृद्धौ सत्यां भक्तव्यौ विकल्पनीयौ क्षेत्रकालावेव, सूक्ष्मता च। तुशब्दस्य एवकारार्थत्वात्, कदाचिदनयोर्वृद्धिर्भवति कदाचिन्नेति, द्रव्यपर्याययोः सकाशात् परिस्थूरत्वात् क्षेत्रकालयोरिति भावार्थः, द्रव्यवृद्धौ तु पर्याया वर्द्धन्त एव, पर्यायवृद्धौ च द्रव्यं भाज्यम्, द्रव्यात् पर्यायाणांसूक्ष्मतरत्वात् अक्रमवर्त्तिनामपि च वृद्धिसंभवात् कालवृद्ध्यभावो भावनीय इति गाथार्थः॥३६॥अत्र कश्चिदाह- जघन्यमध्यमोत्कृष्टभेदभिन्नयोः अवधिज्ञानसम्बन्धिनोः क्षेत्रकालयोः अङ्गुलावलिकाऽसंख्येयभागोपलक्षितयोः परस्परतः प्रदेशसमयसंख्यया परिस्थूरसूक्ष्मत्वे (r) भइयव्व 4 / ॐ देवदत्ते भुक्ते सर्व कुटुम्ब भुक्तमितिवत्, अन्यथा त्रयाणामित्यभिधेयं स्यात्, कालवृद्ध्यनुसारेण द्रव्यादिवृद्धिदर्शनाय चैवमभिधानं स्यात् / ON भजधातुर्हि सिद्धान्ते विकल्पार्थेऽपि भजनेत्यादिवत् / 0 अवधिगोचरस्य / 9 तृतीयैकवचनादिव्यवच्छेदार्थम् / 0 एत् भवति अकारान्ते पदे द्वितीयायां बहषु / पुल्लिङ्गे। तृतीयादिषु षष्ठीसप्तम्योरेकस्मिन् महिलार्थे (पुल्लिङ्गे द्वितीयाबहुवचनान्ते पदे अकारान्तस्यैत् भवति, स्त्रीलिङ्गे च तृतीयादिषु षष्ठीसप्तम्योश्चैकवचने एकारो // 58 // भवति सर्वत्र)10गाथारूपात सूत्रात् / सिद्धेत्येव०। रीत्या। लुप्तविभक्त्यन्तता मले। 0 द्रव्यपर्याययोः संवेधाय। (r) स्पर्शरसादीनां तत्पर्यायाणां 8 वैकगुणादीनाम्, गुणानां पर्यायत्वान्नायुक्तमक्रमवर्तिपर्यायत्वम्, नयौ चात एव द्रव्यपर्यायार्थिकावेव। ®पर्यायवृद्धौ न कालवृद्धिरिति समर्थनाय / 0 अंगुलमावलियाणमित्यादिना दीवसमुद्दा उ भइयव्वा इत्यन्तेन विमध्यमत्वेन प्रतिपादितयोः /