SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 14 // पयोगपरिणाम एवेति / नोआगमतस्तु ज्ञानक्रियोभयपरिणामो भावावश्यकम्, उपयुक्तस्य क्रियेति भावार्थः, मिश्रवचनश्च 0.2 उपनोशब्दः, इदमपि च लौकिकादित्रिविधं सूत्रादवसेयम्, इह तु लोकोत्तरेणाधिकार इति। उक्तमावश्यकम्, अस्य चामुनि क्रमादिः, आवश्यकअव्यामोहार्थमेकार्थिकानि द्रष्टव्यानि निक्षेपाः आवस्सयं 1 अवस्सकरणिनं 2 धुव ३णिग्गहो 4 विसोही ५य। अज्झयणछक्क 6 वग्गो७णाओ 8 आराहणा९मग्गो 10 // 1 // आवश्यैका र्थिकानि 10, ___समणेण सावएण य अवस्सकायव्वयं हवइ जम्हा। अहोणिसस्स य तम्हा आवस्सयं नाम // 2 // अर्थाधिकारः, एवं श्रुतस्कन्धयोरपि निक्षेपश्चतुर्विध एव द्रष्टव्यः, यथाऽनुयोगद् स्थानाशून्यार्थं तु किञ्चिदुच्यते- इह नोआगमतो सभेदा उपक्रम निक्षेपानुगमाः, ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यश्रुतं पुस्तकपत्रकन्यस्तम्, अथवा सूत्रमण्डादि, भावश्रुतं त्वागमतो ज्ञाता उपयुक्तः, नो उपोद्धातआगमतस्त्विदमेवावश्यकम्, नोशब्दस्य देशवचनत्वात् / एवं नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यस्कन्धः सचेतना- नियुक्तौ। दिः, तत्र सचित्तो द्विपदादिः अचित्तो द्विप्रदेशिकादिः मिश्रः सेनादिदेशादिरिति तथा भावस्कन्धस्त्वागमतस्तदर्थोपयोगपरिणाम एव, नोआगमतस्त्वावश्यकश्रुतस्कन्ध एवेति, नोशब्दस्य देशवचनत्वात्, अथवा ज्ञानक्रियागुणसमूहात्मकः आवश्यकपदार्थज्ञस्तजनितसंवेगविशुद्धिमान् परिणामस्तत्र चोपयुक्तः (अनु०७३)10आवश्यकमवश्यकरणीयं ध्रुवं निग्रहो विशोधिश्च / अध्ययनषट्कं वर्गो अन्याय आराधना मार्गः॥ 1 // श्रमणेन श्रावकेण चावश्यकर्त्तव्यं भवति यस्मात् / अन्ते (न्तः) अहर्निशस्य (अह्रो निशः) च, तस्मादावश्यकं नाम // 2 // 0 अवस्सल करणं। 0 अहोणिसिस्स। 0 श्रुतपर्यायत्वात्सूत्रनिर्देशोऽत्र प्राकृतत्वात्, सुयशब्देन सूत्रमपि सूत्रकृतोऽङ्गस्य सुयगडेतिवत्। 0 आदिना बोण्डजकीटजवाल // 94 // जवल्कजग्रहः। O आगमतो। 0 प्रस्तुतत्वादन्यथा सर्वमपि श्रुतमेवम्, आगमे तु पदमात्रज्ञानोपयोगाद्भिन्नता / 0 नास्तीदम्। (r) सेनादिर्देशादि०। 08 सेणाइदेसाई 896- सेनायाः हस्त्यश्वरथपदातिखड्गकुन्ताद्यात्मकः पाश्चात्यमध्यमाग्रदेशरूपो मिश्रस्कन्धः (विशे०८९६ गाथावृत्तौ) सेणाए अग्गिमे खंधे सेणाए मज्झिमे खंधे सेणाए पच्छिमे खंधे (अनु. 102) प्रथमादिपदावामनगरादिग्रहः द्वितीयादिना देशद्वयादिग्रहः /
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy