________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 93 // आलोएउं, एवं णाम एस आलोएइ अगूहतो, अतो असढत्तणओ सुद्धोत्ति' एयं च दद्दूण अण्णे अगीयत्थसमणा पसंसंति, 0.2 उपचिंतेंति य-णवरं आलोएयव्वं णत्थित्थ किंची पडिसेविएणं ति / अण्णदा कदाई गीयत्थे संविग्गो विहरमाणो आगओ, क्रमादिः, आवश्यकसो त दिवसदेवसियं अविहिं दळूण उदाहरणं दाएति-गिरिणगरे णगरे रयणवाणियओ रत्तरयणाणं घरं भरेऊणं पलीवेइ, त निक्षेपाः पासित्ता सव्वलोगो पसंसति- अहो इमो धण्णो भगवन्तं अग्गिं तप्पेति, अण्णया कयाई तेण पलीवितं, वाओ य पबलो आवश्यैका |र्थिकानि 10, जाओ, सव्वं णगरं दडं, पच्छा रण्णा पडिहणिओ णिव्विसओ य कओ। अण्णहिपि णगरे एगो एवं चेव करेइ, सोराइणा अर्थाधिकारः, सुओ जहा एवं करेइत्ति, सो सव्वस्सहरणो काऊण विसजिओ, अडवीए कीस ण पलीवेसि?। जहा तेण वाणिअगेण सभेदा उपक्रम अवसेसावि दहा, एवं तुमंपि एतं पसंसित्ता एते साहुणो सव्वे परिच्चयसि, जाहे न ठाति ताहे साहुणो भणिआएस महाणिद्धम्मो निक्षेपानुगमाः, उपोद्धातअगीयत्थो अलं एयस्स आणाए, जदि एयस्स णिग्गहो न कीरइ, तो अण्णेवि विणस्संति / इदानीं भावावश्यकम्, तदपि निर्युक्तौ। द्विविधमेव-आगमतो नोआगमतश्च, तत्रागमतो भावावश्यकं ज्ञाता उपयुक्तः, तदुपयोगानन्यत्वात्, अथवाऽऽवश्यकार्थोME लोचितुम् / एवं नामैष आलोचयति / अगूहयन्, अतः अशठत्वाद् शुद्ध इति, एतद् दृष्ट्राऽन्येऽगीतार्थश्रमणाः प्रशंसन्ति, चिन्तयन्ति च परं- आलोचयितव्यं नास्त्यत्र किञ्चित्प्रतिसेवितेनेति / तत्र अन्यदा कदाचित् गीतार्थः संविग्नः विहरन् आगतः, स तं दिवसदैवसिकमविधिं दृष्टोदाहरणं दर्शयति- गिरिणगरे नगरे रत्नवणिग्8 रक्तरत्नैः गृहं भृत्वा प्रदीपयति, तद्दृष्टा सर्वलोकः प्रशंसति-अहो अयं धन्यो भगवन्तमग्निं तर्पयति, अन्यदा कदाचित् तेन प्रदीपितम्, वातश्च प्रबलो जातः, सर्वं नगरं 8 दग्धम्, पश्चाद्राज्ञा प्रतिहतो निर्विषयश्च कृतः। अन्यत्रापि नगरे (सर्वस्वहरणं) कृत्वा विसृष्टः अटव्यां कथं (कुतः) न प्रदीपयसि? / यथा तेन वणिजा अवशेषा अपि दग्धाः एवं त्वमपि एतं प्रशस्य एतान् सर्वान् साधून परित्यजसि, यदा न तिष्ठति (विरमति) तदा साधवो भणिताः- एष महानिर्धर्मो अगीतार्थः, अलमेतस्याज्ञया, यदि // 93 // एतस्य निग्रहो न क्रियतेऽतोऽन्येऽपि विनश्यन्ति। एयं एवं / 0एवं च। 0 णं। 0 निण्णयरोल एक एवमेव करोति, स राज्ञा श्रुतो यथा एवं करोतीति, स हृतसर्वस्वः। 9 एवं पसंसंतो। 0 परिचयसि।