________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 92 // भिधानं आवश्यकश्रुतस्कन्धः, तद्भेदाश्च अध्ययनानि यतः तस्माद् आवश्यकं निक्षेप्तव्यं श्रुतं स्कन्धश्चेति / किं च-किमिदं 0.2 उपशास्त्राभिधानं प्रदीपाभिधानवद् यथार्थं आहोश्वित् पलाशाभिधानवद् अयथार्थं उत डित्थाद्यभिधानवद् अनर्थकमेवेति क्रमादिः, आवश्यकपरीक्ष्यम्, यदि च यथार्थं ततस्तदुपादेयम्, तत्रैव समुदायार्थपरिसमाप्तेरित्यतः शास्त्राभिधानमेव तावदालोच्यत इति / तत्र निक्षेपाः आवश्यकं इति कः शब्दार्थ:?, अवश्यं कर्त्तव्यमावश्यकम्, अथवा गुणानामावश्यमात्मानं करोतीत्यावश्यकम्, यथा अन्तं आवश्यैका र्थिकानि 10, करोतीत्यन्तकः, अथवा वस निवासे इति गुणशून्यमात्मानमावासयति गुणैरित्यावासकम्, गुणसान्निध्यमात्मनः करोतीति अर्थाधिकारः, भावार्थः / इदं च मङ्गलवन्नामादिचतुर्भेदभिन्नम्, इदं च प्रपञ्चतः सूत्रादवसेयमिति, उद्देशस्तुतदनुसारेणैव शिष्यानु- सभेदा उपक्रम ग्रहायाभिधीयते इति, तत्र नामस्थापने सुज्ञाने एव, द्रव्यावश्यकं द्विधा-आगमतो नोआगमतश्च, तत्रागमतो ज्ञाताऽनुपयुक्तः निक्षेपानुगमाः, उपोद्धातअनुपयोगो द्रव्य मितिकृत्वा, नोआगमतो द्रव्यावश्यकं त्रिविधं- ज्ञशरीरं भव्यशरीरं ज्ञशरीरभव्यशरीरव्यतिरिक्तं च, तदपिल नियुक्तो। त्रिविधं- लौकिकलोकोत्तरकुप्रावचनिकभेदभिन्नं यथाऽनुयोगद्वारेषु, नवरंलोकोत्तरेणात्राधिकारः, तच्च ज्ञानादिश्रमणगुणमुक्तयोगस्य प्रतिक्रमणंभावशून्यत्वाद् अभिप्रेतफलाभावाच्च, एत्थ उदाहरणं- वसंतपुरं नगरं, तत्थ गच्छो अगीतत्थसंविग्गो विहरति, तत्थ य एगो संविग्गो समणगुणमुक्कजोगी, सो दिवसदेवसियं उदउल्लादिअणेसणाओ पडिगाहेत्ता महया संवेगेणं आलोएइ, तस्स पुणगणी अगीयत्थत्तणओ पायच्छित्तं देंतो भणति 'अहो इमो धम्मसद्धिओसाहू !, सुहं पडिसेविउं, दुक्खं (r) आहोस्वित् 10 समग्रशास्त्रवाच्यार्थपरिज्ञानेति / अनुयोगद्वाररूपात् तत्रावश्यकनिक्षेपाणां सुविस्तृततयाऽभिहितत्वात् / संक्षेपेण स्वरूपाभिधानरूपोऽत्रोद्देशः। Oज्ञशरीरभव्यशरीरव्यतिरिक्तं परामर्शनीयं तच्छब्देन, प्रत्यासत्त्या। 0 अत्रोदाहरणं- वसन्तपुरं नगरम्, तत्र गच्छोऽगीतार्थसंविनो विहरति, तत्र चैकः संविग्नः मुक्तश्रमणगुणयोगः, स दिवसदैवसिकं उदकार्द्राद्यनेषणाः प्रतिगृह्य महता संवेगेनालोचयति, तस्य पुनराचार्यः अगीतार्थत्वात् प्रायश्चित्तं ददत् भणति अहो अयं धर्मश्रद्धिकः (तः) साधुः सुखं प्रतिसेवितुं दुष्करमा-- // 92 //