________________ न्यते, रिच्छित्तिकन्धिन: प्रा पञ्चकरूपा श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 71 // नन्दी, 48-50 मवधिः। गाँऊ जहण्णमोही णरएसु तु (46) इत्येतद्ध्याहून्यते, अत्रोच्यते, उत्कृष्टजघन्यापेक्षया तदभिधानाददोषः, इदमत्र हृदयं पीठिका उत्कृष्टानामेव सप्तानामपि रत्नप्रभाद्यवधीनां गव्यूतक्षेत्रपरिच्छित्तिकृत् अवधिर्जघन्य इत्यलं प्रसङ्गेनेति गाथार्थः॥४७॥ ०.१ज्ञानएवं नारकसम्बन्धिनो भवप्रत्ययावधेः स्वरूपमभिधायेदानीं विबुधसम्बन्धिनः प्रतिपिपादयिषुरिदंगाथात्रयं जगादनि०- सक्कीसाणा पढम, दुचंच सणंकुमारमाहिंदा / तचंच बंभलंतग, सुक्कसहस्सारय चउत्थीं // 48 // नियुक्तिः नि०- आणयपाणयकप्पे, देवा पासंति पंचमि पुढवीं। तं चेव आरणचुय ओहीनाणेण पासंति // 49 // देवानानि०- छढि हिटिममज्झिमगेविना सत्तमिंच उवरिल्ला। संभिण्णलोगनालिं, पासंति अणुत्तरा देवा // 50 // तत्र शक्रश्चेशानश्च शक्रेशानौ तत्र शक्रेशानाविति शक्रेशानोपलक्षिताः सौधर्मेशानकल्पनिवासिनो देवाः सामानिकादयः परिगृह्यन्ते, ते ह्यवधिना प्रथमां रत्नप्रभाभिधानां पृथिवीं पश्यन्ति इति क्रियां द्वितीयगाथायां वक्ष्यति, तथा द्वितीयां चल पृथिवीमित्यनुवर्त्तते, सनत्कुमारमाहेन्द्राविति सनत्कुमारमाहेन्द्रदेवाधिपोपलक्षिताः तत्कल्पनिवासिनस्त्रिदशा एव सामानिकादयो गृह्यन्ते, ते हि द्वितीयां पृथिवीमवधिना पश्यन्ति, तथा तृतीयां च पृथिवीं ब्रह्मलोकलान्तकदेवेशोपलक्षिताः तत्कल्प-8 निवासिनो विबुधाः सामानिकादयः पश्यन्ति, तता शुक्रसहस्रारसुरनाथोपलक्षिताः खल्वन्येऽपितत्कल्पनिवासिनो देवाश्चतुर्थी पृथिवीं पश्यन्तीति गाथार्थ :॥४८॥आनतप्राणतयोः कल्पयोः सम्बन्धिनो देवाः पश्यन्ति पञ्चमी पृथ्वीम्, तामेव आरणाच्युतयोः सम्बन्धिनो देवा अवधिज्ञानेन पश्यन्ति, स्वरूपकथनमेवेदम्, विमलतरां बहुतरांचेति गाथार्थः।। 49 // लोकपुरुषग्रीवास्थाने 8 // 1 // ®गाउय० / ॐ विरुध्यते इति / 0 स गव्यू० / 0 विशेषणं भवेत्यादेः, तच्च देवसम्बन्धिव्यवच्छेदाय। 7 भवप्रत्ययावधेः स्वरूपमिति / 0 त्रितयम् / ] पुढविं / 7 इन्द्राणां कल्पेनोक्ते : / ७व्यवच्छेद्याभावात् पूर्वयोरेता यावद्दर्शनोक्तेश्च। (r) प्रतिपादनं यद्भेदेन तत्फलम्।