SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 70 // नि०- चत्तारि गाउयाई, अछुट्टाई तिगाउया चेव / अहाइब्जा दुण्णि य, दिवट्टमेगं च निरएसु // 47 // पीठिका तत्र नरका इति नारकालयाः,तेच सप्तपृथिव्यांधारत्वेन सप्तधा भिद्यन्ते, तत्र रत्नप्रभाद्याधारनरकेषु यथासंख्यमुत्कृष्टेतर- ०.१ज्ञानभेदभिन्नावधेः क्षेत्रपरिमाणमिदं- नरकेषु इति सामर्थ्यात् तन्निवासिनो नारकाः परिगृह्यन्ते, तत्र रत्नप्रभाधारनरके उत्कृष्टा पञ्चकरूपा नन्दी , वधिक्षेत्रं चत्वारि गव्यूतानि, जघन्यावधेरर्धचतुर्थानि, अर्धं चतुर्थस्य येषु तान्यर्धचतुर्थानि, एवं शर्कराप्रभाधारनरके परमावधि- नियुक्ति: 47 क्षेत्रमानं अर्धचतुर्थानि, इतरावधिक्षेत्रमानं तु त्रिगव्यूतम्, त्रीणि गव्यूतानि त्रिगव्यूतम्, एवं सर्वत्र योज्यं यावन्महातमःप्रभा नारकतिर चोरवधिः / धारनरके उत्कृष्टावधिक्षेत्रं गव्यूतम्, जघन्यावधिक्षेत्रं चार्धगव्यूतमिति, रत्नप्रभाधारनरक इत्यादौ जात्यपेक्षमेकवचनम्, अनिर्दिष्टस्यापि नवरं पदार्थगमनिका, अर्धं तृतीयस्य अर्धतृतीयानि, द्वेच, अधिकमर्धं यस्मिन् तद् अध्यर्धम् / आह- कुतः पुनरिदं?,सामान्येन प्रतिपृथिव्याधारनरकं उत्कृष्टमवधिक्षेत्रमुक्तं चत्वारि गव्यूतानि इत्यादि, अर्धगव्यूतोनंजघन्यमित्यवसीयते?, उच्यते, सूत्रात्, तथा चोक्तं- रयणप्पभापुढविनेरड्याणं भंते! केवइयं खित्तं ओहिणा जाणंति पासंति?, गोयमा! जहण्णेणं अट्ठाइं गाउयाइं उक्कोसेणं चत्तारि, एवं जाव महातमपुढविनेरइयाणं? गोयमा! जहण्णेणं अद्धगाउयं उक्कोसेणं गाउयं, आह- यद्येवं 0 तिगाउयं। 0 नरएसु 0 अद्भुट्ठाईयाइ जहण्णयं अद्धगाउयंताई। जं गाउअंति भणिअं तंपिअ उक्कोसगजहण्णं // 1 // (भाष्यगाथाऽव्याख्याता च)। OR आधारभेदादाधेयभेदात् सप्त पृथिव्य आधारो येषां ते तथा तत्त्वेनेति समासः। 9 तात्स्थ्यात्तव्यपदेश इतिन्यायात्। 0 व्यधिकरणबहुव्रीहेरपि दर्शनात अन्यथाऽ-8 चत्वारीतिभावात्। 0 उत्कृष्टेति। जघन्येति। ७परमावधेः। 9 नरकेष्वितिपदव्याख्याने स्वनिरूपितपदे।® तद्वृत्तिधर्मवत्तामपेक्ष्येति / (r) अतिदिष्ट / 8 // 70 // ®नारकम् / (r) आश्रित्येति शेषः। स्वस्वोत्कृष्टापेक्षया। ®रत्नाप्रभापृथ्वीनैरयिका भदन्त! कियत् क्षेत्रमवधिना जानन्ति पश्यन्ति?, गौतम! जघन्येनातृतीयानि गव्यूतानि उत्कृष्टेन चत्वारि, एवं यावन्महातमःप्रभापृथ्वीनैरयिकाणां? गौतम! जघन्येनार्धगव्यूतं उत्कृष्टेन गव्यूतम् / ॐणं पुच्छा / ®गाउयंतं / 8
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy