________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ / / 297 // नि०- तम्मूलं संसारोनीआगोत्तं च कासि तिवइंमि / अपडिक्वंतो बंभे कविलो अंतद्धिओ कहए॥४३९॥ 0.3 उपोद्धातदुर्भाषितेनैकेन उक्तलक्षणेन मरीचिर्दु:खसागरं प्राप्तः भ्रान्तः कोटीनांकोटी कोटीकोटी ताम्, केषामित्याह-सागरसरिनामधे- नियुक्तिः, 0.3.2 जाणंति सागरसदृशनामधेयानाम्, सागरोपमाणामिति गाथार्थः // तन्मूलं' दुर्भाषितमूलं संसारः संजातः, तथा स एव द्वितीयद्वारम्, नीचैर्गोत्रं च कृतवान्-निष्पादितवान् त्रिपद्यां प्राग्व्यावर्णितस्वरूपायामिति / अपडिक्कतो बंभेत्तिस मरीचिः चतुरशीतिपूर्वशत- वीरजिनादि वक्तव्यताः। सहस्राणि सर्वायुष्कमनुपाल्य तस्मात् दुर्भाषितात् गर्वाच्च अप्रतिक्रान्तः अनिवृत्तः ब्रह्मलोके दशसागरोपमस्थितिः देवः संजात / 8 नियुक्ति: 439 इति / कपिलोऽपि ग्रन्थार्थपरिज्ञानशून्य एव तद्दर्शितक्रियारतो विजहार, आसुरिनामा च शिष्योऽनेन प्रवाजित इति, तस्य मरीचेदुर्वचनं, स्वाचारमात्रंदिदेश, एवमन्यानपि शिष्यान्स गृहीत्वा शिष्यप्रवचनानुरागतत्परो मृत्वा ब्रह्मलोक एवोत्पन्नः, स ह्युत्पत्तिसमन तत्फलं, ब्रह्मदेवलोक: लन्तरमेव अवधिं प्रयुक्तवान्- किं मया हुतं वा? इष्टं वा? दानं वा दत्तं? येनैषा दिव्या देवर्द्धिः प्राप्तेति, स्वं पूर्वभवं विज्ञाय कपिलः, चिन्तयामास- मम हि शिष्यो न किञ्चिद्वेत्ति, तत्तस्य उपदिशामि तत्त्वमिति, तस्मै आकाशस्थपञ्चवर्णमण्डलकस्थः तत्त्वं षष्टितन्त्रं / नियुक्ति: 440 जगाद, आह च-कपिलो अंतद्धिओ कहए कपिलः अन्तर्हितः कथितवान्, किं ?- अव्यक्तात् व्यक्तं प्रभवति, ततः षष्टितन्त्रं वीरभव जातम्, तथा चाहुस्तन्मतानुसारिणः- प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्गणश्च षोडशकः / तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि॥ वर्णनम्। 1 // इत्यादि, अलं विस्तरेण, प्रकृतं प्रस्तुमः इति गाथार्थ : // 438-439 / / नि०-इक्खागेसु मरीई चउरासीई अबंभलोगंमि / कोसिउ कुल्लागंमी (गेसुं) असीइमाउंच संसारे॥४४०॥ 8 // 297 // इक्ष्वाकुषु मरीचिरासीत्, चतुरशीतिं च पूर्वशतसहस्राण्यायुष्कं पालयित्वा बंभलोयंमि ब्रह्मलोके कल्पे देवः संवृत्तः, ततश्चायुष्कक्षयाच्च्युत्वा कोसिओ कुल्लाएसुन्ति कोल्लाकसंनिवेशे कौशिको नाम ब्राह्मणो बभूव, असीइमाउं च संसारेत्ति सच