________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 442 // 0.3 उपोद्धातनियुक्तिः, 0.3.4 चतुर्थद्वारम्, गणधरवक्तव्यता। कार्य्यमन्यतमवर्णोत्कटतां बिभर्ति, तस्मात् सुखातिशयस्यान्यन्निमित्तमन्यच्चदुःखातिशयस्येति / न च सर्वथैकस्य सुखातिशयनिबन्धनांशवृद्धिर्दुःखातिशयकारणांशहान्या सुखातिशयप्रभवाय कल्पयितुंन्याय्या, भेदप्रसङ्गात्, तथा च यद्वृद्धावपि यस्य वृद्धिर्न भवति तत्ततो भिन्नं प्रतीतमेव, एवं सर्वथैकरूपता पुण्यपापयोर्न घटते, कर्मसामान्यतया त्वविरुद्धाऽपि, यतःसात(सद्वेद्य) सम्यक्त्वहास्यरतिपुरुषवेदशुभायुर्नामगोत्राणि पुण्यमन्यत्पाप (तत्त्वा० अ०८ सू०२६) मिति, सर्वं चैतकर्म, तस्माद्विविक्ते , नियुक्तिः पुण्यपापे स्त इति / संसारिणश्च सत्त्वस्यैतदुभयमप्यस्ति,किञ्चित्कस्यचिदुपशान्तं किञ्चित्क्षयोपशमतामुपगतं किञ्चित्क्षीणं किञ्चिदुदीर्णम्, अत एव च सुखदुःखातिशयवैचित्र्यं जन्तूनामिति। नि०-छिण्णंमि संसयंमी जिणेण जरमरणविप्पमुक्केणं / सो समणो पव्वइओ तिहि उसह खंडियसएहिं॥६३३ / / पूर्ववत् // नवमो गणधरः समाप्त : // नि०- ते पव्वइए सोउं मेयजो आगच्छई जिणसगासं। वच्चामिण वंदामी वंदित्ता पजुवासामि // 634 // पूर्ववन्नवरं मेतार्यः आगच्छतीति। नि०- आभट्ठोय जिणेणंजाइजरामरणविप्पमुक्केणं / नामेण य गोत्तेण यसव्वण्णू सव्वदरिसीणं // 635 // सपातनिका व्याख्या पूर्ववदेव। नि०- किं मण्णे परलोगो अत्थि णत्थित्ति संसओ तुझं / वेयपयाणं य अत्थं ण याणसी तेसिमो अत्थो॥६३६ // किं परलोको- भवान्तरगतिलक्षणोऽस्ति नास्तीति मन्यसे, व्याख्यान्तरं पूर्ववत्, अयं च संशयस्तव विरुद्धवेदपदश्रुतिनिमित्तो वर्त्तते, शेषं पूर्ववत्, तानि चामूनि वेदपदानि- विज्ञानघने त्यादीनि, तथा स वै आत्मा ज्ञानमय इत्यादीनि च 633-636 देवघोषः, गणधरा (११)ऽऽगमः जीव-कर्मतज्जीव-भूततादृश-बन्धदेव-नारकपुण्य-परलोकनिर्वाणसंशयाः, परिवारः, अमर्ष:, वेदपदार्थ: दीक्षा। // 442 //