________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 275 // 0.3 उपोद्घातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्तिः 363-366 समवसरणादिः। भावार्थः सुगम एवेति गाथार्थः॥ नि०- एएहिं अद्धभरहं सयलं भुत्तं सिरेण धरिओ अपवरो जिणिंदमउडो सेसेहिँ न चाइओ वोढुं / / 364 // एभिरर्धभरतं सकलं भुक्तम्, शिरसा धृतश्च, कोऽसावित्याह- प्रवरो जिनेन्द्रमुकुटो देवेन्द्रोपनीतः शेषैः- नरपतिभिः न शकितो वोढुम्, महाप्रमाणत्वादिति गाथार्थः // 364 // नि०- अस्सावगपडिसेहो छटे छठे अमासि अणुओगो। कालेण य मिच्छत्तं जिणंतरे साहुवोच्छेओ॥३६५॥ * अश्रावकाणांप्रतिषेधः कृतः,ऊर्ध्वमपि षष्ठे षष्ठे मासे अनुयोगोबभूव,अनुयोगः-परीक्षा, कालेन गच्छता मिथ्यात्वमुपगताः, कदा?, नवमजिनान्तरे, किमिति?, यतस्तत्र साधुव्यवच्छेद आसीदिति गाथार्थः॥३६५॥साम्प्रतमुक्तानुक्तार्थप्रतिपादनाय संग्रहगाथामाह नि०- दाणं च माहणाणं 1 वेए कासी अ२ पुच्छ 3 निव्वाणं 4 / कुंडा 5 थूभ 6 जिणहरे 7 कविलो 8 भरहस्स दिक्खा य 9 // 366 // मूलदारगाहा॥ दानं च माहनानां लोको दातुं प्रवृत्तो, भरतपूजितत्वात् / वेदे कासी अत्ति आर्यान् वेदान् कृतवांश्च भरत एव, तत्स्वाध्यायनिमित्तमिति, तीर्थकृत्स्तुतिरूपान् श्रावकधर्मप्रतिपादकांश्च, अनार्यास्तु पश्चात् सुलसायाज्ञवल्क्यादिभिः कृता इति / पुच्छ त्ति भरतो भगवन्तमष्टापदसमवसृतमेव पृष्टवान्- यादृग्भूता यूयं एवंविधास्तीर्थकृतः कियन्तः खल्विह भविष्यन्तीत्यादि। णिव्वाणं ति भगवानष्टापदे निर्वाणं प्राप्तः, देवैरग्निकुण्डानि कृतानि, स्तूपाः कृताः, जिनगृहं भरतश्चकार, कपिलोमरीचिसकाशे प्रथमो। 8 // 275 //