________________ 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 276 // (10), निष्क्रान्तः, भरतस्य दीक्षा च संवृत्तेति समुदायार्थः // 366 ॥अवयवार्थ उच्यते-आद्यावयवद्वयं व्याख्यातमेव, पृच्छावयवार्थं 0.3 उपोद्घाततु पुणरवि गाथेत्यादिना आह नियुक्तिः, नि०-पुणरवि असमोसरणे पुच्छीअजिणं तु चक्किणो भरहे। अप्पुट्ठो अदसारे तित्थयरो को इहं भरहे? // 367 // 8 द्वितीयद्वारम्, पुनरपि च समवसरणे पृष्टवांश्च जिनं तु चक्रवर्तिनः भरतः, चक्रवर्त्तिन इत्युपलक्षणं तीर्थकृतश्चेति, भरतविशेषणं वा चक्री वक्तव्यताः। भरतस्तीर्थकरादीन् पृष्टवान् / पाठान्तरं वा पुच्छीय जिणे य चक्किणो भरहे पृष्टवान् जिनान् चक्रवर्त्तिनश्च भरतः, चशब्दस्य नियुक्तिः व्यवहितः सम्बन्धः, भगवानपि तान् कथितवान्, तथा अपृष्टश्च दशारान्, तथा तीर्थकरः क इह भरतेऽस्यां परिषदीति पृष्ट- 367-368 वान्, भगवानपि मरीचिं कथितवान् इति गाथाक्षरार्थः / / 367 // तथा चाह नियुक्तिकारः चक्रयादीनां नि०- जिणचक्किदसाराणंवण्ण 1 पमाणाई 2 नाम 3 गोत्ताई ४।आऊ५ पुर 6 माइ७ पियरो 8 परियाय 9 गइंच 10 साहीअ॥ जिनपृच्छा। ३६८॥दारगाहा॥ जिनचक्रिदशाराणां जिनचक्रवर्त्तिवासुदेवानामित्यर्थः, वर्णप्रमाणानि तथा नामगोत्राणि तथा आयुःपुराणि मातापितरौ यथासंभवं पर्यायं गतिं च, चशब्दात् जिनानामन्तराणि च शिष्टवान् इति द्वारगाथासमासार्थः॥ 368 // अवयवार्थं तु वक्ष्यामः / तत्र प्रश्नावयवमधिकृत्य तावदाह भाष्यकार: भा०- जारिसया लोअगुरू भरहे वासंमि केवली तुब्भे। एरिसया कइ अन्ने ताया! होहिंति तित्थयरा?॥३८॥ यादृशा लोकगुरवो भारते वर्षे केवलिनो यूयम्, ईदृशाः कियन्तोऽन्येऽत्रैव तात! भविष्यन्ति तीर्थकराः? इति गाथार्थः। रुचक्रवर्ती। 0 भरते। भाष्य:३८ // 276