________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 192 // रायादेसेण सगडाणि गहाय दारुनिमित्तं महाडविं पविट्ठो, इओय साहुणो मग्गपवण्णा सत्येण समं वचंति, सत्थे आवासिए | 0.3 उपोद्धातभिक्खटुंपविट्ठाणं गतो सत्थो, पहावितो, अयाणंता विभुल्ला, मूढदिसा पंथं अयाणमाणा तेण अडविपंथेण मज्झण्हदेसकाले नियुक्तिः, तण्हाए छुहाए अपरद्धा तं देसं गया जत्थ सो सगडसण्णिवेसो, सो य ते पासित्ता महंत संवेगमावण्णो भणति- अहो इमे 0.3.2 साहुणो अदेसिया तवस्सिणो अडविमणुपविट्ठा, तेसिं सो अणुकंपाए विपुलं असणपाणंदाऊणं आह- एह भगवं! जेण पथे द्वितीयद्वारम्, वीरजिनादिणमवयारेमि, पुरतो संपत्थिओ, ताहे तेऽविसाहुणो तस्सेव मग्गेण अणुगच्छंति, ततो गुरू तस्स धम्मं कहेदुमारद्धो, तस्स सो वक्तव्यता:। अवगतो, ते पंथं समोयारेत्ता नियत्तो, ते पत्ता सदेस, सोपुण अविरयसम्मद्दिट्ठी कालंकाऊण सोहम्मे कप्पे पलिओवमठिइओ भाष्य:१-२ साध्वनुदेवो जाओ। अस्यैवार्थस्योपदर्शकमिदं गाथाद्वयमाह भाष्यकार: कम्पया भा०- अवरविदेहे गामस्स चिंतओरायदारुवणगमणं / साहू भिक्खनिमित्तं सत्था हीणे तहिं पासे // 1 // सम्यक्त्वं, देवत्वं, भरते भा०- दाणन्न पंथनयणं अणुकंप गुरू कहण सम्मत्तं / सोहम्मे उववण्णो पलियाउ सुरो महिड्डीओ॥२॥ मरीचिः / अवरविदेहे ग्रामस्य चिन्तको राजदारुवनगमनम्, निमित्तशब्दलोपोऽत्र द्रष्टव्यः, राजदारुनिमित्तं वनगमनम्, साधून भिक्षानिमित्तं BE राजादेशेन शकटानि गृहीत्वा दारुनिमित्तं महाटवीं प्रविष्टः, इतश्च साधवः मार्गप्रपन्नाः सार्थेन समं व्रजन्ति, साथै आवासिते भिक्षार्थं प्रविष्टेषु गतः सार्थः, प्रधावितः, अजानन्तो भ्रष्टाः, दिग्मूढाः पन्थानमजानानाः तेन अटवीपथेन मध्याह्नदेशकाले तृषा क्षुधा अपराद्धाः (च व्याप्ताः) तं देशं गता यत्र स शकटसन्निवेशः, स च तान् दृष्टा महान्तं संवेगमापन्नो भणति- अहो इमे साधवोऽदेशिकास्तपस्विनोऽटवीमनुप्रविष्टाः, तेभ्योऽसौ अनुकम्पया विपुलमशनपानं दत्त्वाऽऽह- एत भगवन्तः! येन पथि 8 | युष्मानवतारयामि, पुरतः संप्रस्थितः, तदा तेऽपि साधवः तस्यैव पृष्ठतः अनुगच्छन्ति, ततो गुरुः तस्मै धर्म कथयितुमारब्धः, तेन सोऽवगतः, तान्पथि समवतार्य निवृत्तः, | ते प्राप्ताः स्वदेशम्, स पुनरविरतसम्यग्दृष्टिः कालं कृत्वा सौधर्मे कल्पे पल्योपमस्थितिको देवो जातः / म पहाविता। + य पारद्धा। // 192 //