SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 191 // रूपकात् रूपकस्य निर्गमः, एकस्मादेव कलान्तरप्रयुक्तादिति भावार्थः, एकस्मादेव कलान्तरतः प्रभूतनिर्गमो द्वितीयभङ्ग-1 | 0.3 उपोद्धातभावना, प्रभूतेभ्यः स्वल्पकालेनैकस्य निर्गमो भवति तृतीयभङ्गभावना, प्रभूतेभ्यः प्रभूतानां कलान्तरतश्चतुर्थभङ्गभावनेति, | नियुक्तिः, 0.3.1 क्षेत्रे इति क्षेत्रविषयो निर्गमःप्रतिपाद्यते, एवं सर्वत्र अक्षरगमनिका कार्या, तत्र कालनिर्गम:- कालोह्यमूर्तस्तथापि उपचारतो प्रथमद्वारम्, वसन्तस्य निर्गमः दुर्भिक्षाद्वा निर्गतो देवदत्तो बालकालाद्वेति, अथवा कालो द्रव्यधर्म एव, तस्य द्रव्यादेव निर्गमः, उद्देश्य निर्देशादीनिः। तत्प्रभवत्वादिति, एवं भावनिर्गमःतत्र पुद्गलाद्वर्णादिनिर्गमः, जीवात्क्रोधादिनिर्गमः इति, तयोर्वा पुद्गलजीवयोर्वर्ण नियुक्ति: 145 विशेषक्रोधादिभ्यो निर्गम इति, एष एव निर्गमस्य निक्षेपः षड्विध इति गाथार्थः॥ 145 // एवं शिष्यमतिविकाशार्थं प्रसङ्गत निर्गमनिक्षेपाः उक्तोऽनेकधा निर्गमः, इह च प्रशस्तभावनिर्गममात्रेण अप्रशस्तापगमेन वाऽधिकारः, शेषैरपि तदङ्गत्वाद्, इह च द्रव्यं वीरः क्षेत्रं महासेनवनं कालः प्रमाणकाल: भावश्च भावपुरुषः, एवं च निर्गमाङ्गानि द्रष्टव्यानीति एतानि च द्रव्याधीनानि यतः द्वितीयद्वारम्, अतः प्रथमं जिनस्यैव मिथ्यात्वादिभ्यो निर्गममभिधित्सुराह वीरजिनादि वक्तव्यताः। नि०- पंथं किर देसित्ता साहूणं अडविविप्पणट्ठाणं / सम्मत्तपढमलंभो बोद्धव्वो वद्धमाणस्स॥१४६॥ नियुक्ति: 146 पन्थानं किल देशयित्वा साधूनां अटवीविप्रनष्टानांपुनस्तेभ्य एव देशनां श्रुत्वा सम्यक्त्वं प्राप्तः, एवं सम्यक्त्वप्रथमलाभो बोद्धव्यो अटवीभ्रष्ट साधुमार्गदर्शने वर्धमानस्येति समुदायार्थः // 146 // अवयवार्थः कथानकादवसेयः, तच्चेदं-अवरविदेहे एगंमि गामे बलाहिओ, सो य| सम्यक्त्वम् / Oर्गमो वक्तव्यः तृती। 0 कालान्तरतश्च० / 0 विकासार्थम् / 0जह मिच्छत्ततमाओ विणिग्गओ जह य केवलं पत्तो। जह य पयासिअमेयं सामइअंतह // 191 // पवक्खामि // 1 // (गाथैषाऽव्याख्याता नियुक्तिपुस्तके)। 9 अपरविदेहेषु एकस्मिन्ग्रामे बलाधिकः, स च - (6) / 0.3.2
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy