________________ 0.3 उपाद्धात श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ नियुक्तिः, 0.3.1 // 188 // नि०- एमेव य निद्देसो अट्ठविहो सोऽवि होइणायव्वो। अविसेसिअमुद्देसो विसेसिओ होइ निद्देसो॥१४३॥ एवमेव च यथा उद्देश उक्तस्तथा, निर्देशोऽप्यष्टविध एव भवति ज्ञातव्यः, सर्वथा साम्यप्राप्त्यतिप्रसङ्गविनिवृत्त्यर्थमाह-किंतु अविशेषितः सामान्याभिधानादिगोचरः उद्देशः, विशेषितस्तु भवति निर्देशः, यथा नामनिर्देशो जिनभद्र इत्याद्यभिधानविशेषनिर्देशः, स्थापनानिर्देशः स्थापनाविशेषाभिधानं निर्देशस्थापना वा, विशिष्टद्रव्याभिधानं द्रव्यनिर्देशः यथा-गौः, तेन वाअश्ववानित्यादि, एवं क्षेत्रविशेषाभिधानं क्षेत्रनिर्देशः यथा- भरतम्, क्षेत्रेण-सौराष्ट्र इत्यादि, कालविशेषाभिधानं कालनिर्देश: यथा-समय इत्यादि, तेन वा- वासन्तिक इत्यादि, समासनिर्देश:- आचाराङ्गं आवश्यकश्रुतस्कन्धः सामायिकं चेति, उद्देशनिर्देश:- शस्त्रपरिज्ञादेः प्रथमो द्वितीयो वेति, भगवत्यां वा पुद्गलोद्देशो वेति, भावव्यक्त्यभिधानं भावनिर्देशः यथा औदयिक इत्यादि, तेन- औदयिकवान् क्रोधीत्यादि वेति अलं विस्तरेणेति गाथार्थः।।१४३॥ इह समासोद्देशनिर्देशाभ्यामधिकारः, कथं?, अध्ययनमिति समासोद्देशः सामायिकमिति समासनिर्देशः, इदं च सामायिकं नपुंसकम्, अस्य च निर्देष्टा त्रिविधः- स्त्री पुमान् नपुंसकं चेति, तत्र को नयो नैगमादिः कं निर्देशमिच्छतीत्यमुंअर्थमभिधित्सुराह नि०-दुविहंपिणेगमणओ णिद्देस संगहो यववहारो। निद्देसगमुजुसुओ उभयसरित्थं च सहस्स॥१४४॥ द्विविधमपि निर्देश्यवशात् निर्देशकवशाच्च नैगमनयो निर्देशमिच्छति, कुतः?,लोकसंव्यवहारप्रवणत्वात् नैकगमत्वाच्चास्येति, लोकेच निर्देश्यवशात् निर्देशकवशाच्च निर्देशप्रवृत्तिरुपलभ्यते, निर्देश्यवशात् यथा-वासवदत्ता प्रियदर्शनेति, निर्देशकवशाच्च यथा- मनुना प्रोक्तो ग्रन्थो मनुः, अक्षपादप्रोक्तोऽक्षपाद इत्यादि, लोकोत्तरेऽपि निर्देश्यवशात् यथा- षड्जीवनिका, तत्र हि (c) णिद्दिट्ठम् / प्रथमद्वारम्, उद्देश्यनिर्देशादीनिः। नियुक्ति: 143 उद्देशनिर्देशनिक्षेपाः (8) तद्विशेषश्च। नियुक्ति: 144 निर्देश्यनिर्देशकाभ्यां निर्देशे नयविचारः। // 188 //