SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 148 // श्रेणिप्रतिलोममावर्तते, तथा चामुमेवार्थमभिधित्सुराह नियुक्तिकारः नि०- उवसामं उवणीआगुणमहया जिणचरित्तसरिसंपि।पडिवायंति कसाया किंपुण सेसे सरागत्थे ? // 118 // उपशमः शान्तावस्था तमुपशमम्, अपिशब्दात् क्षयोपशममपि, उपनीताः गुणैर्महान् गुणमहान् तेन गुणमहता- उपशमकेन, क?- प्रतिपातयन्ति कषायाः, संयमाद् भवे वा, कं?- जिनचारित्रतुल्यमपि उपशमकम्, किं पुनः शेषान् सरागस्थानिति / यथेह भस्मच्छन्नानलः पवनाद्यासादितसहकारिकारणान्तरः पुनःस्वरूपमुपदर्शयति, एवमसावप्युदितकषायानलो जघन्यतस्तद्भव एव मुक्तिं लभते, उत्कृष्टतस्तु देशोनमर्धपुद्गलपरावर्त्तमपि संसारमनुबध्नातीति // 118 // यतश्चैवं तीर्थकरोपदेशः अत औपदेशिकं गाथाद्वयमाह नियुक्तिकारः नि०- जइ उवसंतकसाओ लहइ अणंतं पुणोऽविपडिवायं / ण हुभे वीससियव्वं थेवे य कसायसेसंमि // 119 // नि०- अणथोवं वणथोवं अग्गीथोवं कसायथोवं च / णहु भेवीससियव्यं थेवंपि हुतं बहुं होइ॥१२०॥ प्रथमगाथा प्रकटार्थत्वान्न वितन्यते, ऋणस्य स्तोकं ऋणस्तोकं तथाच स्वल्पादपि ऋणात् दासत्वं प्राप्ता वणिग्दुहितेति, उक्तंच भाष्यकारेण-दासत्तं देइ अणं अचिरा मरणं वणो विसप्पंतो। सव्वस्स दाहमग्गी देंति कसाया भवमणतं॥१॥अपिचशब्दनिपातसाफल्यं पूर्वोक्तानुसारेण स्वबुद्ध्या वक्तव्यमिति गाथार्थः॥१२०॥ इत्थमौपशमिकं चारित्रमुक्तम्, इदानीं क्षायिकमुच्यते, अथवा सूक्ष्मसंपराययथाख्यातचारित्रद्वयं उपशमश्रेण्यङ्गीकरणेनोक्तम्, इदानी क्षपकश्रेण्यङ्गीकरणतः प्रतिपादयन्नाह नि०-अण मिच्छ मीस सम्मं अट्ठ नपुंसित्थीवेय छक्कं च / पुंवेयं चखवेइ कोहाइए य संजलणे॥१२१॥ (r) दासत्वं ददाति ऋणं अचिरान्मरणं व्रणो विसर्पन् / सर्वस्य दाहमग्निर्ददति कषाया भवमनन्तम् / / 1 / / (विशेषावश्यकगाथा 1311) / 0.2 उपक्रमादिः, नियुक्ति: 117 सूक्ष्मसंपरायस्वरूप, कषायमहिमा, ऋणादिदृष्टांता:, तेष्वविश्वासिता। नियुक्ति: 121 क्षपकश्रेणिः , मध्यक्षेयाः द्विचरमे निद्राद्याः (२७),चरमे ज्ञानावरणाद्याः। // 148 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy