SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 147 // सूक्ष्म०: बादरक०. संन्लो० अत्थेगइअंनो वेएइ, से केणढेणं? भन्ते! पुच्छा, गोयमा ! दुविहे कम्मे पण्णत्ते, तंजहा- पएसकम्मे अ अणुभावकम्मे अ, तत्थ णं जंत 0.2 उपपएसकम्मतं नियमा वेएइ, तत्थ णं जंतं अणुभावकम्मतं अत्थेगइअंवेएइ, अत्थेगइयंणो वेएइइत्यादि, ततश्च प्रदेशकर्मानुभावोदय- क्रमादिः, नियुक्ति: 116 स्येहोपशमो द्रष्टव्यः / आह- यद्येवं संयतस्य अनन्तानुबन्ध्युदयतः कथं दर्शनविघातो न भवति?,2 उपशमउच्यते, प्रदेशकर्मणो मन्दानुभावत्वात्, तथा कस्यचिदनुभावकर्मानुभवोऽपि नात्यन्तमपकाराय श्रेणिः / भवन्नुपलभ्यते, यथा संपूर्णमत्यादिचतुर्जानिनः तदावरणोदय इत्यलं विस्तरेण ॥११६॥अत्र स्थापना नियुक्ति: 117/ सूक्ष्मसंपरायउपशमश्रेणे:- इह च सङ्ख्येयलोभखण्डान्युपशमयन् बादरसंपरायः, चरमसङ्खयेयखण्डासङ्खयेय- स्वरूपं, खण्डान्युपशमयन् सूक्ष्मसंपराय इति, तथा चाह नियुक्तिकारः कषायमहिमा, ऋणादिनि०- लोभाणुंवेअंतोजो खलु उवसामओवखवगो वा ।सो सुहुमसंपराओ अहखाया ऊणओ किंची दृष्टांता:, तेष्व•सं०मा० // 117 // विश्वासिता। "deg| गाथेयंगतार्थत्वात्न विवियते, नवरं यथाख्याता किञ्चिन्यून इति, ततः सूक्ष्मसंपरायावस्थामन्तमुहूर्त्तमात्रकालमानामनुभूयोपशामकनिर्ग्रन्थो यथाख्यातचारित्री भवति ॥११७॥सच यदि बद्धायुः प्रतिपद्यते तदवस्थश्च म्रियते, ततो नियमतोऽनुत्तरविमानवासिषु उत्पद्यते, श्रेणिप्रच्युतस्य त्वनियमः, अथाबद्धायुः अतोऽन्तर्मुहूर्त्तमानं उपशामकनिर्ग्रन्थो भूत्वा नियमतः पुनरपि उदितकषायः कात्र्येन // 14 // अस्त्येककं न वेदयति, तत् केनार्थेन? भदन्त! पृच्छा, गौतम! द्विविधं कर्म प्रज्ञप्तम्, तद्यथा- प्रदेशकर्म अनुभावकर्म च, तत्र यत्तत् प्रदेशकर्म तत् नियमाद्वेदयति, तत्र यत् अनुभावकर्म तत् अस्त्येककं वेदयति, अस्त्येककं नो वेदयति। सं०मा०. अ०-प्र०-मा०. सं०क्रो०-. अ०-प्र०-को... .पुरुष० हास्या० ...... .स्त्री० नपुं०. ... दर्शन
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy