________________ 0.3 उपोद्घात नियोक्तः श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 397 // गोचरेऽभिग्रहो गोचराभिग्रहस्तेन युतं क्षपणं षण्मासिकं च कृतवान् पञ्चभिर्दिवसैन्यूँनम्, अव्यथितः अपीडितो वत्सानगाँ कौशाम्ब्यामिति गाथार्थः / / 531 // नि०- दस दो य किर महप्पा ठाइ मुणी एगराइयं पडिमं / अट्ठमभत्तेण जई एक्कक्कं चरमराईयं // 532 // दश द्वे सङ्ख्यया द्वादशेत्यर्थः, किल महात्मा ठासि मुणि त्ति स्थितवान् मुनिः, एकरात्रिकी प्रतिमां पाठान्तरं वा एकाराइए पडिमे त्ति एकरात्रिकीः प्रतिमाः, कथमित्याह अष्टमभक्तेन त्रिरात्रोपवासेनेति हृदयम्, यतिः प्रयत्नवान्, एकैकां चरमरात्रिकी चरमरजनीनिष्पन्नामिति गाथार्थः / / 532 // नि०-दो चेव य छट्ठसए अउणातीसे उवासिया भगवं / न कयाइ निच्चभत्तं चउत्थभत्तं च से आसि // 533 // द्वे एव च षष्ठशते एकोनत्रिंशदधिके उपोषितो भगवान्, एवं न कदाचिन्नित्यभक्तं चतुर्थभक्तं वा से तस्याऽऽसीदिति गाथार्थः॥५३३॥ नि०- बारस वासे अहिए छटुंभत्तं जहण्णयं आसि / सव्वं च तवोकम्मं अपाणयं आसि वीरस्स // 534 // द्वादश वर्षाण्यधिकानि भगवतश्छद्मस्थस्य सतः षष्ठं भक्तं द्विरात्रोपवासलक्षणं जघन्यकमासीत्, तथा सर्वं च तपःकर्म अपानकमासीद्वीरस्य, एतदुक्तं भवति- क्षीरादिद्रवाहारभोजनकाललभ्यव्यतिरेकेण पानकपरिभोगो नाऽऽसेवित इति गाथार्थः / / 534 // पारणककालमानप्रतिपादनायाह नि०-तिण्णि सए दिवसाणं अउणावण्णं तु पारणाकालो। उक्कुडुयनिसेजाणं ठियपडिमाणं सए बहुए॥५३५ // त्रीणि शतानि दिवसानामेकोनपञ्चाशदधिकानि तु पारणकालो भगवत इति, तथा उत्कुटुकनिषद्यानां स्थितप्रतिमानां द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्तिः 533-535 सामुद्रिक: पुष्या,गोशाल: विजयानन्दसुनन्दः पारणानि, कोल्लाके गोशालप्रवज्या, सुवर्णखले नियतिग्रह, नन्दोपनन्दी, दाहः, चम्पाया चूतर्मामः, विविधोपसगादिः देवानामा|गमनादिः। // 397 //