SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 229 // रोगहरणलक्षणा सा तदैव जाता एवं सर्वत्र क्रियाध्याहारः कार्यः, अत्थसत्थे यत्ति अर्थशास्त्रम्, बंधे घाते य मारणे ति बन्धो 0.3 उपोद्घातनिगडादिजन्य: घातो-दण्डादिताडना जीविताव्यपरोपणंमारणेति, सर्वाणि तदैव जातानीति द्वितीयद्वारगाथासमासार्थः॥ नियुक्तिः, 0.3.2 एकारान्ताः प्रथमद्वितीयान्ताः प्राकृते भवन्त्येव, तत्र यज्ञाः- नागादिपूजारूपा उत्सवाः- शक्रोत्सवादयः समवायाः- द्वितीयद्वारम् गोष्ठ्यादिमेलकाः, एते तदा प्रवृत्ताः, मङ्गलानि- स्वस्तिकसिद्धार्थकादीनि कौतुकानि- रक्षादीनि मङ्गलानि च कौतुकानि वीरजिनादि वक्तव्यताः। चेति समासः, मंगलेत्ति एकारः अलाक्षणिको मुखसुखोच्चारणार्थः, एतानि भगवतः प्राग् देवैः कृतानि, पुनस्तदैव लोके नियुक्तिः प्रवृत्तानि, तथा वस्त्रं चीनांशुकादि गन्धः कोष्ठपुटादिलक्षणः माल्यं पुष्पदाम अलङ्कारः केशभूषणादिलक्षणः, एतान्यपि 203-206 आहारादीनि वस्त्रादीनि तदैव जातानीति तृतीयद्वारगाथासमासार्थः॥ चतुर्थगाथागमनिका- तत्र चूलेति बालानां चूडाकर्म, तेषामेव (40) द्वाराणि। कलाग्रहणार्थं नयनमुपनयनं धर्मश्रवणनिमित्तं वा साधुसकाशं नयनमुपनयनम्, वीवाहः प्रतीत एव, एते चूडादयः तदैव प्रवृत्ताः (3500), दत्ताच कन्या पित्रादिना परिणीयत इत्येतत्तदैव संजातम्, भिक्षादानं वा, मृतकस्य पूजना मरुदेव्यास्तदैव प्रथमसिद्ध इतिकृत्वा देवैः कृतेति लोके च रूढा, ध्यापना अग्निसंस्कारः, सच भगवतो निर्वाणप्राप्तस्य प्रथमं त्रिदशैः कृतः, पश्चाल्लोकेऽपि संजातः, भगवदादिदग्धस्थानेषु स्तूपाः तदैव कृता लोके च प्रवृत्ताः, शब्दश्च-रुदितशब्दो भगवत्येवापवर्ग गते भरतदुःखमसाधारणंज्ञात्वाशक्रेण कृतः, लोकेऽपि रूढ एव,छेलापनकमिति देशीवचनमुत्कृष्टबालक्रीडापनं सेण्टिताद्यर्थवाचकमिति, तथा पृच्छनं पृच्छा, साइङ्खिणिकादिलक्षणा इङ्क्षिणिकाः कर्णमूले घण्टिकांचालयन्ति, पुनर्यक्षाः खल्वागत्य कर्णे कथयन्ति किमपि प्रष्टुर्विवक्षितमिति, अथवा निमित्तादिप्रच्छना सुखशयितादिप्रच्छना वेति चतुर्थद्वारगाथासमासार्थः / / 203-204-205-206 // इदानीं प्रथमद्वारगाथाऽऽद्यद्वारावयवार्थाभिधित्सया मूलभाष्यकृदाह // 229 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy