________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 425 // इत्यर्थः, पञ्चभिः सह खण्डिकशतैः,खण्डिका:- छात्रा इति गाथार्थः॥६०१॥ इह च वेदपदोपन्यासस्तदा वेदानां सञ्जातलत्वात् तेन च प्रमाणत्वेन अङ्गीकृतत्वात् / इति प्रथमो गणधरः समाप्तः॥ नि०-तं पव्वइयं सोउं बितिओ आगच्छई अमरिसेणं / वच्चामिण आणेमी पराजिणित्ताण तंसमणं // 602 // तं इन्द्रभूतिं प्रव्रजितं श्रुत्वा द्वितीयः खल्वग्निभूतिरत्रान्तरे आगच्छति अमर्षेण प्राग्व्यावर्णितस्वरूपेण हेतुभूतेन, व्रजामि णमिति वाक्यालङ्कारे, आनयामि इन्द्रभूतिमिति गम्यते, पराजित्य, णं पूर्ववत्, तं श्रमणं इन्द्रजालिककल्पमिति गाथार्थः॥ 602 // स हि तेन छलादिना विनिर्जित इतीदानीं तस्य का वार्ता? इत्यादि चिन्तयन् जिनसकाशं प्राप्तः, दृष्ट्वा च भगवन्तं विस्मयमुपगत इति, अत्रान्तरे नि०- आभट्ठोय जिणेणंजाइजरामरणविप्पमुक्केणं / नामेण यगोत्तेण यसव्वण्णू सव्वदरिसीणं // 603 // पूर्ववत्, नामगोत्राभ्यां संलप्तश्चिन्तयामास-नामापि मे वेत्ति, अथवा प्रसिद्धोऽहम्, को मांन वेत्ति?, यदि मे हृद्गतं संशय ज्ञास्यति अपनेष्यति वा, तदा सर्वज्ञाशङ्का स्यात् इति / अत्रान्तरे भगवताऽभिहितः नि०- किं मण्णि अत्थि कम्मं उदाहुणस्थित्ति संसओ तुज्झ / वेयपयाण य अत्थंण जाणसी तेसिमोअत्थो॥६०४॥ किंमन्यसे अस्ति कर्म उत नास्तीति?, नन्वयमनुचितस्ते संशयः, अयंच संशयस्तव विरुद्धवेदपदनिबन्धनो वर्त्तते, वेदपदानां चार्थं न जानासि, यथा च न जानासि तथा वक्ष्यामः, तेषामयमर्थो-वक्ष्यमाणलक्षण इत्यक्षरार्थः। तानि च अमूनि वेदपदानिपुरुष एवेदं निं सर्वं यद्भूतं यच्च भाव्यं उतामृतत्वस्येशानो यदन्नेनातिरोहति यदेजति यन्नैजति यद् दूरे यदु अन्तिके यदन्तरस्य सर्वस्य यदुत सर्वस्यास्य बाह्यत इत्यादि, तथा पुण्यः पुण्येन इत्यादि, तेषां चायमर्थः ते मतौ विपरिवर्त्तते-पुरुषः- आत्मा, एवशब्दोऽवधारणे, 0.3 उपोद्धातनियुक्तिः, 0.3.4 चतुर्थद्वारम् , गणधरवक्तव्यता। नियुक्तिः 602-604 देवघोषः, गणधरा (११)ऽऽगमः जीव-कर्मतजीव-भूतताहश-बन्धदेव-नारकपुण्य-परलोकनिर्वाणसशयाः, परिवार:, अमर्षः, वेदपदार्थ: दीक्षा। // 425 //