SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 424 // किंज्योतिरेवायं पुरुषः, आत्मा ज्योतिः सम्राट् इतिहोवाच, तान्येव हि भूतानि विनाशव्यवधानाभ्यां ज्ञेयभावेन विनश्यन्ति, 0.3 उपोद्घात नियुक्तिः, अनु-पश्चात् विनश्यति अनुविनश्यति, स च विवक्षितविज्ञानाऽऽत्मना उपरमते भाविविज्ञानात्मना उत्पद्यते सामान्य 0.3.4 विज्ञानसन्तत्या द्रव्यतया अवतिष्ठत इति, न च पूर्वोत्तरयोरत्यन्तभेदः, सति तस्मिन् एकस्य विज्ञानस्य विज्ञानत्वा- चतुर्थद्वारम् , गणधरसत्त्वप्रसङ्गात्, न प्रेत्यसञ्ज्ञाऽस्ति इति न प्राक्तनी घटादिविज्ञानसज्ञाऽवतिष्ठते, साम्प्रतविज्ञानोपयोगविनितत्वात् इत्ययं वक्तव्यता। नियुक्ति: 601 वेदपदार्थ इति, तथा सौम्य! प्रत्यक्षतोऽपि आत्मा गम्यत एव, तस्य ज्ञानात् अनन्यत्वात्, तद्धर्मत्वात् चैतन्यस्य, ज्ञानस्य च देवघोषः, गणधरा स्वसंविदितरूपत्वात्, तथा च नीलविज्ञानमेव उत्पन्नमासीत् इतिदर्शनात्, न च अननुभूतेऽर्थे स्मृतिप्रभवो युज्यते, न च भिन्नं (११)ऽऽगमः ज्ञानमात्मनः, प्रमात्रन्तरवत् विवक्षितप्रमातुः संवेदनानुपपत्तेः, न चस्वात्मनि क्रियाविरोधः, प्रदीपवत् तस्य स्वपरप्रकाशक जीव-कर्म तजीव-भूतत्वात्, इत्थं तावत् भवतोऽपि अयमनन्तपर्यायात्मकत्वात् ज्ञानदेशावभासितत्वात् प्रदीपदेशोद्योतितघटवत् देशतः प्रत्यक्ष ताश-बन्धएव,ज्ञानावरणीयाद्यशेषप्रतिबन्धकापगमसमनन्तराविर्भूतकेवलज्ञानसम्पदांसर्वप्रत्यक्ष इति ।अनुमानगम्योऽप्ययं-विद्यमान-पुण्य-परलोक निर्वाणकर्तृकमिदंशरीरम्, भोग्यत्वात्, ओदनादिवत्, व्योमकुसुमं विपक्ष इत्यनुमानम्, न च लिङ्गयविनाभूतलिङ्गोपलम्भव्यतिरेकेणानुमानस्य एकान्ततोऽप्रवृत्तिः, हसितादिलिङ्गविशेषस्य ग्रहाख्यलिङ्गयविनाभावग्रहणमन्तरेणापि ग्रहगमकत्वदर्शनात्, परिवारः, अमर्ष:, न च देह एव ग्रहो, येन अन्यदेहदर्शनमविनाभावग्रहणनियामकं भवतीति / आगमगम्यता त्वस्याभिहितैव / इत्यलं विस्तरेण, वेदपदार्थः, गमनिकामात्रमेतत् इति। नि०-छिण्णंमि संसयंमी जिणेण जरमरणविप्पमुक्केणं / सोसमणो पव्वइओ पंचहि सह खंडियसएहिं॥६०१॥ एवं छिन्ने निराकृते संशये जिनेन जरामरणाभ्यां- उक्तलक्षणाभ्यां विप्रमुक्तः तेन स इन्द्रभूतिः श्रमणः प्रव्रजितः साधु संशयाः, दीक्षा। // 424 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy