SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 144 // 0.2 उपक्रमादिः, नियुक्तिः 114-115 चारित्रभेदाः (5) (कल्पा : 10, परिहारविशुद्धितपः)। सिसिरे पवक्खामि।२। सिसिरे तु जहण्णादी छट्ठादी दसमचरिमगो होति / वासासु अट्ठमादी बारसपजंतगोणेओ।३। पारणगे आयामं पंचसु गहो दोसभिग्गहो भिक्खे। कप्पट्ठियादि पइदिण करेति एमेव आयामं / 4 / एवं छम्मासतवं चरित्तु परिहारिया अणुचरंति / अणुचरगे परिहारियपदट्टिते जाव छम्मासा। 5 / कप्पट्टितोवि एवं छम्मासतवं करेंति सेसा उ। अणुपरिहारिगभावं वयंति कप्पट्ठिगत्तं च। 6 / एवेसो अट्ठारसमासपमाणो उ वण्णिओ कप्पो। संखेवओ विसेसा विसेससुत्ताओ णायव्वो। 7 / कप्पसमत्तीऍ तयं जिणकप्पं वा उविंति गच्छं वा / पडिवज्जमाणगा पुण जिणस्स पासे पवजंति।८। तित्थयरसमीवासेवगस्स पासे वणो उ अण्णस्स। एतेसिंजंचरणं परिहारविसुद्धिगंतंतु।९। तथा इत्यानन्तर्यार्थे, गाथाभङ्गभयाव्यवहितस्योपन्यासः, सूक्ष्मसंपरायं इति संपर्येति एभिः- संसारमिति संपरायाः कषायाः, सूक्ष्मा लोभांशावशेषत्वात् संपराया यत्र तत् सूक्ष्मसंपरायम्, तच्च द्विधा- विशुध्यमानकं संक्लिश्यमानकं च, तत्र विशुध्यमानकं क्षपकोपशमकश्रेणिद्वयमारोहतोभवति, संक्लिश्यमानकंतूपशमश्रेणितः प्रच्यवमानस्येति, चः समुच्चये इति गाथार्थः॥११॥ ततश्च सूक्ष्मसंपरायानन्तरं यथैवाख्यातं यथाख्यातं अकषायचारित्रमिति यथा ख्यातं- प्रसिद्धं सर्वस्मिन् जीवलोके, तच्च MC अष्टम इह उत्कृष्टं इतः शिशिरे प्रवक्ष्यामि। 2 / शिशिरे तु जघन्यादि षष्ठादि दशमचरमकं भवति। वर्षासु अष्टमादि द्वादशपर्यन्तकं ज्ञेयम् / 3 / पारणके आचामाम्लं पञ्चसु ग्रहः द्वयोरभिग्रहो भिक्षायाम् / कल्पस्थितादयः प्रतिदिनं कुर्वन्ति एवमेवाचामाम्लम् / 4 / एवं षण्मासतपः चरित्वा परिहारिका अनुचरन्ति। अनुचरकाः परिहारिकपदस्थिताः यावत्षण्मासाः। 5 / कल्पस्थितोऽपि एवं षण्मासतपः करोति शेषास्तु अनुपरिहारिकभावं व्रजन्ति कल्पस्थितत्वं च।६। एवमेषोऽष्टादशमासप्रमाणस्तु वर्णितःकल्पः। संक्षेपतः विशेषतो विशेषसूत्राज्ज्ञातव्यः। 7 / कल्पसमाप्तौ तं जिनकल्पं वोपयन्ति गच्छं वा। प्रतिपद्यमानकाः पुनर्जिनस्य पार्श्वे प्रपद्यन्ते। 8 / तीर्थकरसमीपासेवकस्य पार्श्वे वा नत्वन्यस्य / एतेषां यच्चरणं परिहारविशुद्धिकं तत्तु / 9 / 8 // 144 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy