________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 404 // ऋद्धिमान् समवसरति कश्चिदिन्द्रसामानिकादिः तत्रैक एव तत्प्राकारादि सर्वं करोति, अत एव च मूलटीकाकृताऽभ्यधायिअसोगपायवं जिणउच्चत्ताओ बारसगुणं सक्को विउव्वइ इत्यादि, भयणा उ इतरेसिं ति यदीन्द्रा नागच्छन्ति ततो भवनवास्यादयः कुर्वन्ति वा न वा समवसरणमित्येवं भजनेतरेषामिति गाथार्थः / / 554 // नि०-सूरोदय पच्छिमाए ओगाहन्तीएँ पुव्वओऽईइ / दोहिँ पउमेहिं पाया मग्गेण य होइ सत्तऽन्ने // 555 // एवं देवैर्निष्पादिते समवसरणे सूर्योदये-प्रथमायां पौरुष्याम्, अन्यदा पश्चिमायां ओगाहंतीए त्ति अवगाहन्त्यां- आगच्छछन्त्यामित्यर्थः, पुव्वओऽतीती ति पूर्वद्वारेण अतीति त्ति आगच्छति प्रविशतीत्यर्थः / कथमित्याह- द्वयोः पद्मयोः सहस्रपत्रयो: देवपरिकल्पितयोः पादौ स्थापयन्निति वाक्यशेषः, मग्गेण य होंति सत्तऽण्णे त्ति मार्गतश्च पृष्ठतश्च भवन्ति सप्तान्ये च भगवतः पद्मा इति, तेषां च यद्यत् पश्चिमं तत्तत्पादन्यासं कुर्वतो भगवतः पुरतस्तिष्ठतीति गाथार्थः॥५५५ / / नि०- आयाहिण पुव्वमुहो तिदिसिंपडिरूवगा उ देवकया।जेट्ठगणी अण्णो वा दाहिणपुव्वे अदूरंमि // 556 // स एवं भगवान् पूर्वद्वारेण प्रविश्य आदाहिण त्ति चैत्यद्रुमप्रदक्षिणां कृत्वा पुव्वमुहो त्ति पूर्वाभिमुख उपविशतीति, तिदिसिं पडिरूवगा उ देवकय त्ति शेषासु तिसृषु दिक्षु प्रतिरूपकाणि तु तीर्थकराकृतीनि सिंहासनादियुक्तानि देवकृतानि भवन्ति, शेषदेवादीनामप्यस्माकं कथयतीति प्रतिपत्त्यर्थमिति, भगवतश्च पादमूलमेकेन गणधरेणाविरहितमेव भवति, स च ज्येष्ठो वाऽन्यो वेति, प्रायो ज्येष्ठ इति, स ज्येष्ठगणिरन्यो वा दक्षिणपूर्वदिग्भागे अदूरे-प्रत्यासन्न एव भगवतो भगवन्तं प्रणिपत्य निषीदतीति क्रियाऽध्याहारः, शेषगणधरा अप्येवमेव भगवन्तमभिवन्द्य तीर्थकरस्य मार्गतः पार्श्वतश्च निषीदन्तीति गाथार्थः ॥५५६॥भुवनगुरुरूपस्य त्रैलोक्यगतरूपसुन्दरतरत्वात् त्रिदशकृतप्रतिरूपकाणां किं तत्साम्यमसाम्यं वेत्याशङ्कानिरासार्थ 0.3 उपोद्धातनियुक्ति:, 0.3.3 तृतीयद्वारम्, समवसरणवक्तव्यता। नियुक्तिः 555-556 अवृत्तपूर्वे महर्द्धिकागमे वासमवसरणरचना, प्राकारादि विधिः, आद्यान्तपौरुष्योर्देशना, गणिदेशनायां गुणा विधिः, तज्ज्ञानं च। // 404 //