________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 403 // पताकाध्वजप्रधानानि तोरणानि विचित्राणि कनकचन्द्रस्वस्तिकादिभिः, अत एव प्रागुक्तं मणिकनकरत्नविचित्रत्वमेतेषाम-8०.३ उपोद्धात नियुक्तिः, विरुद्धमिति गाथार्थः॥५५०॥ 0.3.3 नि०- तत्तो यसमंतेणं कालागरुकुंदुरुक्मीसेणं / गंधेण मणहरेणं धूवघडीओ विउव्वेति // 51 // तृतीयद्वारम्, समवसरणततश्च समन्ततः कृष्णागरुकुन्दुरुक्कमिश्रेण गन्धेन मनोहारिणा युक्ताः, किं?- धूपघटिका विकुर्वन्ति त्रिदशा एवेति गाथार्थः॥ वक्तव्यता। 551 // नियुक्तिः 551-554 नि०- उक्कुट्ठिसीहणायं कलयलसद्देण सव्वओसव्वं / तित्थगरपायमूले करेंति देवा णिवयमाणा॥५५२॥ अवृत्तपूर्वे तत्रोत्कृष्टिसिंहनादं तीर्थकरपादमूले कुर्वन्ति देवा निपतमानाः, उत्कृष्टिः- हर्षविशेषप्रेरितो ध्वनिविशेषः, किंविशिष्टं? - महर्द्धिकागमे वासमवकलकलशब्देन सर्वतः सर्वासु दिक्षु युक्तं सर्वं अशेषमिति गाथार्थः॥५५२॥ सरणरचना, प्राकारादिनि०-चेइदुमपेढछंदय आसणछत्तं च चामराओ य / जंचऽण्णं करणिज्जं करेंति तं वाणमंतरिया॥५५३॥ विधिः, __ चैत्यद्रुम- अशोकवृक्षं भगवतः प्रमाणात् द्वादशगुणं तथा पीठं तदधो रत्नमयं तस्योपरि देवच्छन्दकं तन्मध्ये सिंहासन आधान्त पौरुष्योर्देशना, तदुपरि छत्रातिच्छत्रं च, चः समुच्चये, चामरे च यक्षहस्तगते, चशब्दात् पद्मसंस्थितं धर्मचक्रंच, यच्चान्यद्वातोदकादि करणीय गणिदेशनायां कर्त्तव्यं कुर्वन्ति तद् व्यन्तरा देवा इति गाथार्थः॥५५३॥आह- किं यद्यत्समवसरणं भवति तत्र तत्रायमित्थं नियोग उत गुणा विधि:, तज्ज्ञानं च। नेति, अत्रोच्यते नि०-साहारणओसरणे एवं जत्थिविमंतु ओसरइ / एक्कु चियतं सव्वं करेइ भयणा उइयरेसिं // 554 // साधारणसमवसरणे एवं साधारणं- सामान्यं यत्र देवेन्द्रा आगच्छन्ति तत्रैवं नियोगः, जत्थिड्डिमं तु ओसरइ त्ति यत्र तु // 403 //