SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 271 // वक्तव्यता:। नि०-सुक्कंबरा यसमणा निरंबरा मज्न धाउरत्ताई। हुतुं इमे वत्थाई अरिहो मि कसायकलुसमई / / 357 // 0.3 उपोद्घातशुक्लान्यम्बराणि येषां ते शुक्लाम्बराः श्रमणाः, तथा निर्गतमम्बरं (ग्रन्थाग्रं 4000) येषां ते निरम्बरा जिनकल्पिकादयः नियुक्तिः, 0.3.2 मज्झन्ति मम च, एते श्रमणा इत्यनेन तत्कालोत्पन्नतापसश्रमणव्युदासः, धातुरक्तानि भवन्तु मम वस्त्राणि किमिति?, द्वितीयद्वारम् , अर्होऽस्मि योग्योऽस्मि तेषामेव, कषायैः कलुषा मतिर्यस्य सोऽहं कषायकलुषमतिरिति गाथार्थः॥३५७॥ तथा - वीरजिनादिनि०- वजंतऽवज्जभीरू बहुजीवसमाउलं जलारंभं। होउ मम परिमिएणं जलेण ण्हाणंच पिअणंच // 358 // नियुक्ति: 357 वर्जयन्ति अवद्यभीरवो बहुजीवसमाकुलं जलारम्भम्, तत्रैव वनस्पतेरवस्थानात्, अवयं-पापम्, अहं तु नेत्थं यतः अतो भवतु। उद्वेगः, मे परिमितेन जलेन स्नानं च पानं चेति गाथार्थः॥ 358 // पारिवाज्यम्। नियुक्तिः नि०- एवं सो रुइअमई निअगमइविगप्पिअंइमं लिंगं / तद्धितहेउसुजुत्तं पारिव्वलं पवत्तेइ / / 359 // 358-359 स्थूलमृषावादादिनिवृत्तः, एवमसौ रुचिता मतिर्यस्य असौ रुचितमतिः, अतो निजमत्या विकल्पितं निजमतिविकल्पितम्, पारिवाज्यं उपदेशः इदं लिङ्गम्, किंविशिष्टं?- तस्य हितास्तद्धिताः तद्धिताश्च ते हेतवश्चेति समासः, तैः सुष्ठ युक्तं-श्लिष्टमित्यर्थः, परिव्राजामिदं पारिव्रज्यम्, प्रवर्त्तयति, शास्त्रकारवचनात् वर्तमाननिर्देशोऽप्यविरुद्ध एव, पाठान्तरं वा पारिव्वजं ततो कासी त्ति पारिवाज ततः कृतवानिति गाथार्थः॥ 359 // भगवता च सह विजहार, तं च साधुमध्ये विजातीयं दृष्ट्वा कौतुकाल्लोकः पृष्टवान् , तथा चाह नि०- अह तं पागडरूवंदट्ठ पुच्छेइ बहुजणो धम्मं / कहइ जईणं तो सो विआलणे तस्स परिकहणा // 360 // यतो रुचितमतिः अतो। // 271 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy