________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 452 // | 0.3 उपोद्धातनियुक्तिः, 0.3.5 पचमद्वारम्, दशधासामाचारी। नियुक्तिः 666-667 इच्छा मिथ्या धुद्देशः। आचाराभिधानात् तत्रापि विंशतितमात्प्राभृतात्, तत्राप्योघप्राभृतप्राभृतात् नियूंढेति, एतदुक्तं भवति-साम्प्रतकालप्रव्रजितानांतावच्छ्रुतपरिज्ञानशक्तिविकलानामायुष्कादिह्रासमपेक्ष्य प्रत्यासन्नीकृतेति / दशविधसामाचारी पुनः षड्विंशतितमादुत्तराध्ययनात्स्वल्पतरकालप्रव्रजितपरिज्ञानार्थं नियूंढेति। पदविभागसामाचार्यपि छेदसूत्रलक्षणान्नवमपूर्वादेव नियूंढेति गाथार्थः॥साम्प्रतमोघनियुक्तिर्वाच्या, सा च सुप्रपञ्चितत्वादेव न विव्रियते, साम्प्रतं दशविधसामाचारीस्वरूपदर्शनायाह नि०- इच्छा मिच्छतिहाकारो, आवसिया य निसीहिया / आपुच्छणा य पडिपुच्छा छंदणा य निमंतणा॥६६६॥ नि०- उवसंर्पया य काले, समायारी भवे दसहा / एएसिं तु पयाणं पत्तेय परूवणं वोच्छं॥६६७॥दारगाहाओ॥ एषणमिच्छा करणं कारः, तत्र कारशब्दः प्रत्येकमभिसम्बध्यते, इच्छया- बलाभियोगमन्तरेण करणं इच्छाकारः इच्छाक्रियेत्यर्थः, तथा चेच्छाकारेण ममेदं कुरु इच्छाक्रियया न च बलाभियोगपूर्विकयेति भावार्थ:१, तथा मिथ्या- वितथ(ग्रन्था० 6500) मनृतमिति पर्यायाः, मिथ्याकरणं मिथ्याकारः, मिथ्याक्रियेत्यर्थः, तथा च संयमयोगवितथाचरणे विदितजिनवचनसाराः साधवस्तक्रियाया वैतथ्यप्रदर्शनाय मिथ्याकारं कुर्वते, मिथ्याक्रियेयमिति हृदयं 2, तथाकरणं तथाकारः, सच सूत्रप्रश्नगोचरो यथा भवद्भिरुक्तं तथेदमित्येवंस्वरूपः३, अवश्यकर्त्तव्यैर्योगैर्निष्पन्ना आवश्यकी 4, चः समुच्चये, तथा निषेधेन निर्वृत्ता नैषेधिकी 5, आप्रच्छनमापृच्छा, सा विहारभूमिगमनादिप्रयोजनेषु गुरोः कार्या 6, चः पूर्ववत्, तथा प्रतिपृच्छा, सा च प्राङ्नियुक्तेनापि करणकाले कार्या, निषिद्धेन वा प्रयोजनतः कर्तुकामेनेति, तथा छन्दना च प्राग्गृहीतेनाशनादिना कार्या 8, तथा निमन्त्रणा अगृहीतेनैवाशनादिनाऽहं भवदर्थमशनाद्यानयामि इत्येवम्भूता 9, उपसम्पच्च विधिनाऽऽदेया 10 / एवं काले कालविषया सामाचारी भवेद्दशविधातु। एवं तावत्समासत उक्ताः, साम्प्रतं प्रपञ्चतः प्रतिपदमभिधित्सुराह- एतेषां पदानाम्, // 452 //