________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 451 // 0.3.5 पचमद्वारम्, दशधा परावर्तोऽनन्तोत्सर्पिण्यवसर्पिण्यात्मकः, स च द्रव्यादिभेदभिन्नः प्रवचनादवसेय इति गाथार्थः // द्वारम् // यथाऽऽयुष्क- 0.3 उपोद्घात नियुक्तिः, कालद्वारमुच्यते- तत्राद्धाकाल एवायुष्ककर्मानुभवविशिष्टः सर्वजीवानां वर्त्तनादिमयो यथायुष्ककालोऽभिधीयते, तथा / चाहनि०- नेरइयतिरियमणुयादेवाण अहाउयं तु जंजेण / निव्वत्तियमण्णभवे पालेंति अहाउकालो सो॥६६४॥दारं // सामाचारी। नियुक्तिः नारकतिर्यग्मनुष्यदेवानां यथायुष्कमेव यद्येन निर्वर्तितं-रौद्रध्यानादिना कृतं अन्यभवे अन्यजन्मनि तद् यदा विपाकतस्त 664-665 एवानुपालयन्ति स यथायुष्ककालस्तु, इति गाथार्थः // द्वारम् ॥साम्प्रतमुपक्रमकालद्वारमाह कालनिक्षेपाः (11) द्रव्ये नि०- दुविहोवक्कमकालोसामायारी अहाउयं चेव / सामायारी तिविहा ओहे दसहा पयविभागे॥६६५॥दारं। स्थितिः (4) अद्धायां द्विविधश्वासावुपक्रमकालश्चेति समासः, तदेव द्वैविध्यमुपदर्शयन्नाह-सामायारी अहाउअंचेव समाचरणं समाचारः- शिष्टाचरितः क्रियाकलापस्तस्य भावः गुणवचनब्राह्मणादिभ्यः कर्मणि च (पा०५-१-१२४) ष्यञ् समाचार्य्यम्, पुनः स्त्रीविवक्षायां निर्वतिषिद्गौरादिभ्य श्चे (पा०४-१-४१) ति ङीष्, यस्ये (पा० यस्येति च 604-148) त्यकारलोपः, यस्य हल (पा०६-४-४९) इत्यनेन तानुभव:, तद्धितयकारलोपः, परगमनं सामाचारी, तस्या उपक्रमणं- उपरिमश्रुतादिहानयनमुपक्रमः, सामाचार्युपक्रमश्चासौ कालश्चेति त्रिविधा समासः, यथाऽऽयुष्कस्योपक्रमणं दीर्घकालभोग्यस्य लघुतरकालेन क्षपणमुपक्रमः, यथायुष्कोपक्रमश्चासौ कालश्चेति समासः, ओघाद्या(३)। तत्र हि कालकालवतोरभेदात् कालस्यैव आयुष्काधुपाधिविशिष्टस्योपक्रमोवेदितव्य इत्यभिप्रायः / तत्र सामाचारी त्रिविधा // 451 // ओहे दसहा पदविभागे त्ति ओघः सामान्यम्, ओघः सामाचारी सामान्यतः सङ्क्रपाभिधानरूपा, सा चोघनियुक्तिरिति / दशविधसामाचारी इच्छाकारादिलक्षणा, पदविभागसामाचारी छेदसूत्राणीति / तत्रौघसमाचारी नवमात्पूर्वात् तृतीयाद्वस्तुन / समयाद्याः, यथायुष्के उपक्रमे सामाचारी