SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 438 // नि०- छिन्नंमि संसयंमी जिणेण जरमरणविप्पमुक्केणं / सो समणो पव्वइओ अद्भुट्ठहिँ सह खंडियसएहिं // 625 // पूर्ववत् / समाप्तः सप्तमो गणधरः। नि०-ते पव्वइएसोउं अकंपिओ आगच्छई जिणसगासं। वच्चामिण वंदामी वंदित्ता पञ्जुवासामि॥६२६॥ पूर्ववन्नवरमकम्पिकः आगच्छतीति नानात्वम् / नि०- आभट्ठोय जिणेणं जाइजरामरणविप्पमुक्केणं / नामेण य गोत्तेण यसव्वण्णू सव्वदरिसीणं // 627 // सपातनिका पूर्ववदेव। नि०- किं मन्ने नेरइया अत्थि न अत्थित्ति संसओ तुझं / वेयपयाण य अत्थं ण याणसी तेसिमो अत्थो॥६२८॥ नरान् कायन्तीति नरकास्तेषु भवा नारकाः, किं नारकाः सन्ति न सन्तीति मन्यसे, व्याख्यान्तरं पूर्ववत्, अयं च संशयस्तव विरुद्धवेदपदश्रुतिसमुद्भवो वर्त्तते, शेषं पूर्ववत्, वेदपदानि चामूनि- नारको वै एष जायते, यः शूद्रान्नमश्नाति त्यादि, एष ब्राह्मणो नारको भवति यः शूद्रान्नमत्ति, नह वै प्रेत्य नरके नारकाः सन्ती त्यादि, गतार्थम्, युक्तय एवोच्यन्ते- तत्राकम्पिकाभिप्रायमाह-सौम्य! त्वमित्थं मन्यसे- देवा हि चन्द्रादयस्तावत् प्रत्यक्षा एव, अन्येऽप्युपयाचितादिफलदर्शनानुमानतोऽवगम्यन्ते, नारकास्त्वभिधानव्यतिरिक्तार्थशून्याः कथं गम्यन्त इति?, प्रयोगश्च-न सन्ति नारकाः, साक्षादनुमानतो वाऽनुपलब्धेः, व्योमकुसुमवत्, व्यतिरेके देवाः, इत्थंपूर्वपक्षमाशङ्कय भगवानेवाह-सौम्य! ते हि नारकाः कर्मपरतन्त्रत्वादिहागन्तुम-2 समर्थाः, भवद्विधानामपि तत्र गमनशक्त्यभावः, कर्मपरतन्त्रत्वादेव, अतो भवद्विधानां तदनुपलब्धिरिति, क्षायिकज्ञानसम्पदुपेतानां तु वीतरागाणांप्रत्यक्षा एव, तेषांसकलज्ञानयुक्तत्वाद् अपास्तसमस्तावरणत्वात्, न चाशेषपदार्थविदः साक्षा 0.3 उपोद्धातनियुक्तिः, 0.3.4 चतुर्थद्वारम्, गणधरवक्तव्यता। नियुक्तिः 625-628 देवघोषः, गणधरा (११)ऽऽगमः जीव-कर्मतजीव-भूततादृश-बन्धदेव-नारकपुण्य-परलोकनिर्वाणसशया:, परिवार:, अमर्ष:, वंदपदार्थ दीक्षा। // 438 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy