SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ नियुक्तिः, 2. उपोद्घात द्वितीयद्वाम वीरजिनादि श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 391 // नियंक्तिः पूक्तव्यताः। वाला तयवत्था चेव जाया, ताणिऽवि से नियलाणि फुट्टाणि सोवण्णियाणि नेउराणि जायाणि, देवेहि य सव्वालंकारा कया, सक्को देवराया आगओ, वसुहारा अद्धतेरसहिरण्णकोडिओ पडियाओ, कोसंबीए य सव्वओ उग्घुटुं- केण पुण पुण्णमंतेण अज्ज सामी पडिलाभिओ?, ताहे राया संतेउरपरियणो आगओ, ताहे तत्थ संपुलो नाम दहिवाहणस्स कंचुइज्जो, सो बंधित्ता आणियओ, तेण सा णाया, ततो सो पादेसु पडिऊण परुण्णो, राया पुच्छइ- का एसा?, तेण से कहियंजहेसा दहिवाहणरण्णो दुहिया, मियावती भणइ- मम भगिणीधूयत्ति, अमच्चोऽवि सपत्तीओ आगओ, सामि वंदइ, सामीवि निग्गओ, ताहे राया तं वसुहारं पगहिओ, सक्केण वारिओ, जस्सेसा देइ तस्साभवइ, सा पुच्छिया भणइ- मम पिउणो, ताहे सेट्ठिणा गहियं / ताहे सक्केण सयाणिओ भणिओ- एसा चरिमसरीरा, एयं संगोवाहि जाव सामिस्स नाणं उप्पज्जइ, एसा पढमसिस्सिणी, ताहे कन्नतेउरे छूढा, संवडति। छम्मासा तया पंचहिं दिवसेहिं ऊणा जद्दिवसं सामिणा भिक्खा लद्धा / सा मला लोगेणं अंबाडिया हीलिया य। स्तदवस्था एव जाताः, तस्या निगडे अपि ते स्फुटिते सौवर्णे नूपुरे जाते, देवैश्च सर्वालङ्कारा कृता, शक्रो देवराज आगतः, वसुधाराऽर्धत्रयोदशहिरण्यकोटयः पतिताः, कोशाम्ब्यां च सर्वत्रोद्दष्टम्, केन पुनः पुण्यमताऽद्य स्वामी प्रतिलम्भितः?, तदा राजा सान्तःपुरपरिजन आगतः, तदा तत्र संपुलो नाम दधिवाहनस्य कञ्चुकी, स बद्धाऽऽनीतस्तेन सा ज्ञाता, ततः स पदोः पतित्वा प्ररुण्णः, राजा पृच्छति- कैषा?, तेन तस्मै कथितं- यथैषा दधिवाहनस्य राज्ञो दुहिता, मृगावती भणति- मम भगिनीदुहितेति, अमात्योऽपि सपत्नीक आगतः स्वामिनं वन्दते, स्वाम्यपि निर्गतः, तदा राजा तां वसुधारां ग्रहीतुमारब्धः, शक्रेण वारितः, यस्मै एषा ददाति तस्या भवति, सा पृष्टा भणति- मम पितुः, तदा श्रेष्ठिना गृहीतम् / तदा शक्रेण शतानीको भणितः- एषा चरमशरीरा एतां संगोपय यावत्स्वामिनो ज्ञानमुत्पद्यते, एषा (स्वामिनः) प्रथमशिष्या, तदा कन्यान्तःपुरे क्षिप्ता संवर्धते / षण्मासास्तदा पञ्चभिर्दिवसैरूना यद्दिवसे स्वामिना भिक्षा लब्धा / सा मूला लोकेन तिरस्कृता हीलिता च। 520-521 सामुद्रिकः पुष्यो,गोशाल: विजयानन्दसुनन्दः पारणानि, कोल्लाके गोशालप्रव्रज्या, सूवर्णखले नितिग्रहा नन्दोपनन्दी, दाहः, चम्पायां चतुर्मासः, विविधोपसगर्गादिः देवानामागमनादि। // 391 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy