SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक स्थाण्वारोहणं 2 संजातपक्षाणां च तस्मादप्युत्पतनं 3 स्थाणुमूर्धनि चावस्थानं 4 कासाञ्चित् स्थाणुशिरसः प्रत्यवसर्पणं 5 0.2 उपनियुक्ति एवमिहापिजीवानां कीटिकास्वभावगमनवत् यथाप्रवृत्तकरणम्, स्थाण्वारोहणकल्पंत्वपूर्वकरणम्, उत्पतनतुल्यं त्वनिवर्ति- क्रमादिः, भाष्य नियुक्तिः 107 श्रीहारि० करणमिति, स्थाणुपर्यन्तावस्थानसदृशंतु ग्रन्थ्यवस्थानमिति, स्थाणुशिरसः प्रत्यवसर्पणसमानंतु पुनः कर्मस्थितिवर्धनमिति सामायिकवृत्तियुतम् 3 / पुरुषदृष्टान्तो यथा-केचन त्रयः पुरुषा महानगरयियासया महाटवीं प्रपन्नाः, सुदीर्घमध्वानं अतिक्रामन्तः कालातिपात- लाभेभाग-१ पल्यादि // 135 // भीरवो भयस्थानमाढौकमानाः शीघ्रतरगतयोगच्छन्तः पुरस्तात् उभयतः समुत्खातकरवालपाणितस्करद्वयमालोक्य तत्रैकः / दृष्टान्ताः प्रतीपमनुप्रयातः अपरस्तु ताभ्यामेव गृहीतः तथाऽपरस्तावतिक्रम्य इष्टं नगरमनुप्राप्त इति / एष दृष्टान्तोऽयमर्थोपनयः- एवमिह | (9) / संसाराटव्यांपुरुषाः संसारिणस्त्रयः कल्प्यन्ते, पन्थाः कर्मस्थितिरतिदीर्घा, भयस्थानं तु ग्रन्थिदेशः, तस्करद्वयंपुना रागद्वेषौ, प्रतीपगामी यो यथाप्रवृत्तकरणेन ग्रन्थिदेशमासाद्य पुनरनिष्टपरिणामः सन् कर्मस्थितिमुत्कृष्टामासादयति, तस्करद्वयाव-8 स्तुप्रबलरागद्वेषोदयो ग्रन्थिकसत्त्व इत्यर्थः, अभिलषितनगरमनुप्राप्तोऽपूर्वकरणतोरागद्वेषचौरौ अपाकृत्य अनिवर्तिकरणेबाप्तसम्यग्दर्शन इति 4 / आह- स हि सम्यग्दर्शनमुपदेशतो लभते उतानुपदेशत एवेति, अत्रोच्यते, उभयथापि लभते, कथं?, पथः परिभ्रष्टपुरुषत्रयवत्, यथा हि कश्चित् पर्थि भ्रष्टः उपदेशमन्तरेणैव परिभ्रमन् स्वयमेव पन्थानमासादयति, कश्चित्तु परोपदेशेन, अपरस्तु नासादयत्येव, एवमिहाप्यत्यन्तापनष्टसत्पथो जीवो यथाप्रवृत्तकरणतः संसाराटव्यां परिभ्रमन् कश्चिद्गन्थिमासाद्य अपूर्वकरणेन च तमतिक्रम्य अनिवर्तिकरणमनुप्राप्य स्वयमेव सम्यग्दर्शनादि निर्वाणपुरस्य पन्थानं लभते, // 135 // BO स्थाणुबुध्ने (इति वि० 1210 गाथावृत्तौ) मूलं बुध्नोऽहिनामकः इत्यमरः। ॐ सर्वेऽप्येते बुधनार्थाः, अन्यथा अपूर्वकरणकालात्प्राक्तनत्वं विरुध्येत। 8 गंठित्ति सुदुब्भेओ कक्खडघणेत्यादिके घणरागद्दोसपरिणामोत्तिवचनात्। 0 पथपरि० (वाटः पथश्च मार्गश्चेति त्रिकाण्डशेषः)। 9 पथप०10न्तप्रनष्ट।
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy