________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ नन्दी, नियुक्ति: // 36 // पूर्वप्रतिपन्नः प्रतिपद्यमानश्च आभिनिबोधिकज्ञानलाभस्य, सम्यग्दर्शनसहायत्वात्, क्रियाकालनिष्ठाकालयोरभेदात्, भेदे. पीठिका च क्रियाऽभावाविशेषात् पूर्ववद्वस्तुनोऽनुत्पत्तिप्रसङ्गात्, न चेत्थं तत्प्रतिपत्त्यनवस्थेति 8 / तथा ज्ञानद्वारं तत्र ज्ञानं पञ्चप्रकारम्, ०.१ज्ञान पञ्चकरूपा मतिश्रुतावधिमनःपर्यायकेवलभेदभिन्नं इति, अत्रापि व्यवहारनिश्चयनयाभ्यां विचार इति, तत्र व्यवहारनयमतं मतिश्रुतावधिमनःपर्यायज्ञानिनः पूर्वप्रतिपन्नान तुप्रतिपद्यमानका इति, मत्यादिलाभस्य सम्यग्दर्शनसहचरितत्वात्, केवलीतुन पूर्वप्रतिपन्नो नापि प्रतिपद्यमानकः, तस्य क्षायोपशमिकज्ञानातीतत्वात्, तथा मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानवन्तस्तु विवक्षितकाले 13-15 सत्पदप्ररूपप्रतिपद्यमाना भवन्ति, नतु पूर्वप्रतिपन्ना इति। निश्चयनयमतंतुमतिश्रुतावधिज्ञानिनः पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमाना णादीनि (9) अपि सम्यग्दर्शनसहचरितत्वात् मत्यादिलाभस्य संभवन्तीति, क्रियाकालनिष्ठाकालयोरभेदात्, मनःपर्यायज्ञानिनस्तु गत्यादीषु (20) पूर्वप्रतिपन्ना एव, न प्रतिपद्यमानकाः, तस्य च भावयतेरेवोत्पत्तेः, केवलिनां तूभयाभाव इति / मत्याद्यज्ञानवन्तस्तु न | मतिज्ञानपूर्वप्रतिपन्ना नापि प्रतिपद्यमानकाः, प्रतिपत्तिक्रियाकाले मत्याद्यज्ञानाभावात्, क्रियाकालनिष्ठाकालयोश्चाभेदात्, स्योपसंहारः, अज्ञानभावे च प्रतिपत्तिक्रियाऽभावात् 9 / इदानीं दर्शनद्वारं तदर्शनं चतुर्विधम्, चक्षुरचक्षुरवधिकेवलभेदभिन्नम्, तत्र चक्षुदर्श प्रतिज्ञा। निनः अचक्षुर्दर्शनिनश्च, किमुक्तं भवति?- दर्शनलब्धिसम्पन्ना न तु दर्शनोपयोगिन इति सव्वाओ लद्धीओ सागारोवओगोवउत्तस्स उप्पज्जइ इति वचनात्, पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु विवक्षितकाले भाज्याः, अवधिदर्शनिनस्तु 0 कलाभस्य 1-3-5-6 / 0 वद्वस्तुतो०५-६। 0 नास्तीदम् 5-6 / ॐ विशेषेति। 9 ज्ञानज्ञानिनोरभेदात् आभिनिबोधिकज्ञानवन्त इति बोध्यम्। OB // 36 // साकारानाकारयोः उपयोगयोगपद्याभावात् किम्वित्यादि। 0 उत्पद्यन्ते 1-2-3-5-6 / एतदुपयोगवन्तः, न चाहताऽत एव लब्धिचिन्ता पूर्ववत् / श्रुतस्य