SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ नन्दी, क्षेत्रम्। संहृत्य चाद्यसमये, स ह्यायामं करोति च प्रतरम् / संख्यातीताख्याङ्गलविभागबाहुल्यमानं तु // 2 // पीठिका स्वकतनुपृथुत्वमात्रं, दीर्घत्वेनापि जीवसामर्थ्यात् / तमपि द्वितीयसमये, संहृत्य करोत्यसौ सूचिम्॥३॥ ०.१ज्ञान पञ्चकरूपा संख्यातीताख्याङ्गलविभागविष्कम्भमाननिर्दिष्टाम् / निजतनुपृथुत्वदैया, तृतीयसमये तुसंहृत्य॥४॥ उत्पद्यते च पनकः, स्वदेहदेशे स सूक्ष्मपरिणामः ।समयत्रयेण तस्यावगाहना यावती भवति // 5 // नियुक्ति:३० तावज्जघन्यमवधेरालम्बनवस्तुभाजनं क्षेत्रम् / इदमित्थमेव मुनिगणसुसंप्रदायात् समवसेयम्॥पञ्चभिःकुलकम्॥६॥ संप्रदायगाथा अत्र कश्चिदाह-किमिति महामत्स्यः? किं वा तस्य तृतीयसमये निजदेहदेशे समुत्पादः? त्रिसमयाहारकत्वं वा कल्प्यत / जघन्यावधिइति?, अत्रोच्यते, स एव हि महामत्स्यः त्रिभिः समयैरात्मानं संक्षिपन् प्रयत्नविशेषात् सूक्ष्मावगाहनो भवति, नान्यः, प्रथमद्वितीयसमययोश्च अतिसूक्ष्मः चतुर्थादिषु चातिस्थूरः त्रिसमयाहारक एव च तद्योग्य इत्यतस्तद्हणमिति। अन्ये तु व्याचक्षते-त्रिसमयाहारक इति, आयामविष्कम्भसंहारसमयद्वयं सूचिसंहरणोत्पादसमयश्चेत्येते त्रयः समयाः, विग्रहाभावाचाहारक एतेषु, इत्यत उत्पादसमय एव त्रिसमयाहारकः सूक्ष्मः पनकजीवो जघन्यावगाहनश्च, अतस्तत्प्रमाणं जघन्यमवधिक्षेत्रमिति, एतच्चायुक्तम्, त्रिसमयाहारकत्वस्य पनकजीवविशेषणत्वात्, मत्स्यायामविष्कम्भसंहरणसमयद्वयस्य च पनकसमयायोगात्, त्रिसमयाहारकत्वाख्यविशेषणानुपपत्तिप्रसङ्गात् इति, अलं प्रसङ्गेनेति गाथार्थः॥३०॥एवं तावत् जघन्यमवधिक्षेत्रमुक्तम्, इदानीं उत्कृष्टमभिधातुकाम आह // 53 // Oआयामस्तु प्रमाणं स्यादित्युक्तेर्बाहल्यरूपप्रमाणसंकोचकृतिस्तथाचालासंख्यभागबाहल्योक्तिर्न विरोधावहा। 00 बाहल्य०10 तिर्यक् / 0 ऊर्ध्वाधः। 9 दैर्ध्यरूपा विस्तृतिः पृथुत्वम् / 0 दीर्घा 4-5-6 /
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy