SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ०.१ज्ञान श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 52 // जघन्यावधि 1-6 शब्दः प्रथमान्त इतिकृत्वा द्रव्यमेवावधिव्यावधिः, भावावधिकारणं द्रव्यमित्यर्थः, यद्वोत्पद्यमानस्योपकारक पीठिका तदवधिकारणत्वाद् द्रव्यावधिः / तथा क्षेत्रेऽवधिः, क्षेत्रावधिः, अथवा यत्र क्षेत्रेऽवधिरुत्पद्यते तदेवावधेः कारणत्वात् / पञ्चकरूपा क्षेत्रावधिः, प्रतिपाद्यते वा। तथा कालेऽवधिः, कालावधिः अथवा यस्मिन् काले अवधिरुत्पद्यते कथ्यते वास कालावधिः, नन्दी, भवनं भवः, स च नारकादिलक्षणः, तस्मिन् भवेऽवधिर्भवावधिः। भावः क्षायोपशमिकादिः द्रव्यपर्यायो वा, तस्मिन्नवधिः नियुक्ति: 30 भावावधिः, चशब्दौसमुच्चयार्थी, एषः अनन्तरव्यावर्णितः, खलुशब्दः एवकारार्थः, स चावधारणे, एष एव, नान्यः, निक्षेपणं क्षेत्रम्। निक्षेपः, अवधेर्भवति सप्तविधः सप्तप्रकार इति गाथार्थः॥२९॥ इदानी क्षेत्रपरिमाणाख्यद्वितीयद्वारावयवार्थाभिधित्सयाऽऽह - संप्रदायगाथा नि०- जावइया तिसमयाहारगस्स सुहमस्स पणगजीवस्स ।ओगाहणा जहण्णा, ओहीखित्तं जहण्णं तु // 30 // जघन्यावधितत्र क्षेत्रपरिमाणं जघन्यमध्यमोत्कृष्टभेदभिन्नं भवति, यतश्च प्रायो जघन्यमादौ अतस्तदेव तावत्प्रतिपाद्यते- यावती क्षेत्रम्। यत्परिमाणा, त्रीन्समयान् आहारयतीति त्रिसमयाहारकस्तस्य, सूक्ष्मनामकर्मोदयात् सूक्ष्मः तस्य, पनकश्चासौ जीवश्च पनकजीवः वनस्पतिविशेष इत्यर्थस्तस्य, अवगाहन्ति यस्यां प्राणिनः सा अवगाहना तनुरित्यर्थः, जघन्या सर्वस्तोका, अवधेः क्षेत्रं अवधिक्षेत्रम्, जघन्यं सर्वस्तोकम्, तुशब्द एवकारार्थः, स चावधारणे, तस्य चैवं प्रयोगः- अवधेः क्षेत्रं जघन्यमेतावदेवेति / गाथाक्षरार्थः। अत्र च संप्रदायसमधिगम्योऽयमर्थः योजनसहस्रमानो मत्स्यो मृत्वा स्वकायदेशे यः / उत्पद्यते हि सूक्ष्मः, पनकत्वेनेह स ग्राह्यः॥१॥ Oभावावधेः का०५।०० वध्यधिकरणत्वात्। 0 अवधिर्यत्र क्षेत्रे व्याख्यायते स क्षेत्रावधिरित्यर्थः। एवम्। भिधित्सुराह 2-4 10 यावत्परि० / // 52 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy