SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ श्रेयामः श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० विमलः त्रिपृष्ठः 80 द्विपृष्ठः स्वयम्भूः पुरुषोत्तमः 50 पुरुषसिंहः 60 वृत्तियुतम् अनन्तः भाग-१ // 288 // मघवान 41 // सनत्कुमारः शान्तिः शान्ति कुन्थुः 95000 अरः 84000 पुरुषपुण्डरीक 29 / धनूंषि पूर्वलक्षाः कुन्थुश्चारः,एते त्रयोऽप्यशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामर्हन्तीत्यर्हन्तश्चैव 0.3 उपोद्धातचक्रवर्त्तिनश्च, तथा अरमल्लयन्तरे तु भवति सुभूमश्च कौरव्यः, तुशब्दोऽन्तरविशे- नियुक्तिः, षणे, नान्तरमात्रे, किन्तु पुरुषपुण्डरीकदत्तवासुदेवद्वयमध्य-इति गाथार्थः॥ 20.3.2 417 // मुनिसुव्रते तीर्थकरे नमौ च भवतः द्वौ, कौ द्वौ?, पद्मनाभहरिषेणौ नमि- वीरजिनादिनेमिसुजयनामो अरिट्ठपासंतरे बंभो' त्ति नमिश्च नेमीच नमिनेमिनौ, अन्तरग्रहण-8 वक्तव्यताः। नियुक्तिः मभिसम्बध्यते, ततश्च नमिनेम्यन्तरे जयनामाऽभवत्, अरिष्टग्रहणाद् अरिष्टनेमिः, 419-420 -पार्श्वेति पार्श्वस्वामी, अनयोरन्तरे ब्रह्मदत्तो भविष्यत्यभवद्वेति गाथार्थः // 418 // जिनान्तरे चक्रवर्तिइदानीं वासुदेवो यो यत्तीर्थकरकालेऽन्तरे वा खल्वासीत् असौ प्रतिपाद्यते वासुदेवाः। नि०- पंचऽरहंते वंदंति केसवा पंच आणुपुव्वीए। सिज्जंस तिविट्ठाई धम्म पुरिससीहपेरंता // 419 // नि०- अरमल्लिअंतरे दुण्णि केसवा पुरिसपुंडरिअदत्ता। मुणिसुव्वयनमिअंतरि 3000 नारायण कण्हु नेमिंमि // 420 // पञ्च अर्हतः वन्दन्ते केशवाः, एतदुक्तं भवति- पञ्च केशवा अर्हतो वन्दन्ते, // 288 // 9i हस्ताः / 100 वन्दन्त इत्येतेषां सम्यक्त्वख्यापनार्थमिति / कियन्तोऽर्हन्तः? किमेकः द्वौ त्रयो वा?, नेत्याह- पंच पञ्चेति पञ्चैव, किं यथाकथञ्चित्? नेत्याह- आनुपूर्व्या / 65000 सभमः 60000 56000 55000 30000 नारायणः हरिषेणः 10000 OF 07 10 1000 हस्ताः 2
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy