________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 287 // नि०-मुणिसुव्वए नमिमि अहुंति दुवे पउमनाभहरिसेणा। नमिनेमिसुजयनामो अरिट्ठपासंतरे बंभो॥४१८॥ 0.3 उपोद्धातइह च असंमोहार्थं सर्वेषामेव जिनचक्रवर्त्तिवासुदेवानां यो यस्मिन् जिनकालेऽन्तरे वा चक्रवर्ती वा वासुदेवो वा भविष्यति नियुक्तिः, बभूव वा तस्य अनन्तरव्यावर्णितप्रमाणायुः समन्वितस्य सुखपरिज्ञानार्थमयं प्रतिपादनोपायः द्वितीयद्वारम्, बत्तीसं घरयाई काऊं तिरियायताहिं रेहाहिं / उड्डाययाहिं काउं पंच घराई तओ पढमे ॥१॥पन्नरस जिण निरन्तर सुण्णदुर्ग वीरजिनादिति जिण सुण्णतियगं च / दो जिण सुण्ण जिणिंदो सुण्ण जिणो सुण्ण दोण्णि जिणा // 2 // बितियपंतिठवणा- दो चक्कि वक्तव्यताः। नियुक्तिः सुण्ण तेरस पण चक्कि सुण्ण चक्कि दो सुण्णा / चक्कि सुण्ण दु चक्की सुण्णं चक्की दुसुण्णं च // 3 // ततियपंतिठवणा- दस 416-418 सुण्ण पंच केसव पण सुण्णं केसि सुण्ण केसी य। दो सुण्ण केसवोऽवि य सुण्णदुगं केसव ति सुण्णं ॥४॥प्रमाणान्यायूंषि जिनान्तरे चक्रवर्त्ति-चामीषां प्रतिपादितान्येव / तानि पुनर्यथाक्रमं ऊर्ध्वायतरेखाभिरधोधोगृहद्वये धनूंषि पूर्वलक्षाः वासुदेवाः। " स्थापनीयानीति / तत्र इयं स्थापना साम्प्रतं प्रदर्श्यते उक्तसम्बन्धगाथात्रयगमनिका- ऋषभे तीर्थकरे भरतश्चक्रवर्ती, तथा अजिते. तीर्थकरे सगरश्चक्रवर्ती भविष्यति एवं तीर्थकरोक्तानुवादः, सर्वत्र भविष्यत्काला-2 नुरूपः क्रियाध्याहारः कार्यः, त्रिकालसूत्रप्रदर्शनार्थो वा भूतेनापि न दुष्यति, तथा चावोचत्- मघवा सणंकुमारो सणंकुमारं गया कप्पं इत्यादि। एवं सर्वत्र // 287 // योज्यमिति / मघवान् सनत्कुमारश्च एतच्चक्रवर्तिद्वयं धर्मस्य शान्तेश्च अनयोरन्तरं तस्मिन् जिनान्तरे चक्रवर्तिद्वयं भविष्यत्यभवद्वेति गाथार्थः / / 416 / / शान्तिः ऋषभ: जितः सगरः 450 400 भिनन्दनः 350 100 250 | 00000001. मुपाय: बन्द्रप्रभा सुविधिः शीतलः