SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 289 // परिपाट्या सिजंस तिविट्ठाई धम्म पुरिससीहपेरंता श्रेयांसादीन त्रिपृष्ठादयः धर्मपर्यन्तान् पुरुषसिंहपर्यन्ता इति, वन्दन्त इति 0.3 उपोद्धातशास्त्रकारवचनत्वात् वर्तमाननिर्देशः, पाठान्तरं वा 'पंचऽरिहंते वंदिसु केसवा' इत्यादि गाथार्थः॥४१९॥ अरश्च मल्लिश्च नियुक्तिः, 0.3.2 अरमल्ली तयोरन्तरं- अपान्तरालं तस्मिन्, द्वौ केशवौ भविष्यतः, कौ द्वौ इत्याह- पुरुषपुण्डरीकदत्तौ मुणिसुव्वयणमिअंतरे / द्वितीयद्वारम्, णारायणो त्ति मुनिसुव्रतश्च नमिश्च मुनिसुव्रतनमी तयोरन्तरं मुनिसुव्रतनम्यन्तरं तस्मिन् नारायणो नाम वासुदेवो भविष्यति वीरजिनादि वक्तव्यताः। अभवद्वा / तथा कण्हो य नेमिंमि त्ति कृष्णाभिधानश्चरमो वासुदेवो नेमितीर्थकरे भविष्यति बभूव वेति गाथार्थः // 420 // एवं नियुक्तिः तावत् चक्रवर्त्तिनो वासुदेवाश्च यो यज्जिनकाले अन्तरे वा स उक्तः, साम्प्रतं चक्रवर्त्तिवासुदेवान्तराणि प्रतिपादयन्नाह 421 नि०- चक्किदुगं हरिपणगं पणगंचक्कीण केसवो चक्की। केसव चक्की केसव दुचक्की केसी अचक्की अ॥४२१॥ चक्रिवासु देवान्तराणि। प्रथममुक्तलक्षणकाले चक्रवर्तिद्वयं भविष्यति अभवद्वा, ततस्त्रिपृष्ठादिहरिपञ्चकम्, पुनः पञ्चकं मघवादीनां चक्रवर्तिनाम्,8 पुनः पुरुषपुण्डरीकः केशवः, ततःसुभूमाभिधानश्चक्रवर्ती, पुनर्दत्ताभिधानः केशवः, पुनः पद्मनामा चक्रवत्येव, पुनर्नारायणाभिधान: केशवः, पुनः हरिषेणजयनामानौ द्वौ चक्रवर्त्तिनौ, पुनः कृष्णनामा केशवः, पुनर्ब्रह्मदत्ताभिधानश्चक्रवर्तीति, क्रियायोगः सर्वत्र प्रथमपदवद् द्रष्टव्य इति गाथार्थः // 421 // उक्तमानुषङ्गिकम्, प्रकृतं प्रस्तुमः- तत्र यदुक्तं तित्थगरो को इहं भरहे! त्ति तद्व्याचिख्यासयाऽऽह- मूलभाष्यकार:___ भा०- अह भणइ नरवरिंदो ताय! इमीसित्तिआइ परिसाए। अण्णोऽविकोऽवि होही भरहे वासंमि तित्थयरो?॥४४॥ अत्रान्तरे अथ भणति नरवरेन्द्रः- तात! अस्या एतावत्याः परिषदः अन्योऽपि कश्चिद् भविष्यति तीर्थकरोऽस्मिन् भारते वर्षे?, 0 कण्हु (इति स्यात् ) / भाष्य:४४ पृच्छा / // 289 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy