________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 290 // द्वितीयद्वारम्, भावार्थस्तु सुगम एवेति गाथार्थः॥ 0.3 उपोद्धातनि०- तत्थ मरीईनामा आइपरिव्वायगो उसभनत्ता / सज्झायझाणजुत्तो एगंते झायइ महप्पा // 422 // नियुक्तिः, 0.3.2 तत्र भगवतः प्रत्यासन्ने भूभागे मरीचिनामा आदौ परिव्राजक आदिपरिव्राजकः प्रवर्तकत्वात्, ऋषभ नप्ता- पौत्रक इत्यर्थः / / स्वाध्याय एव ध्यानं स्वाध्यायध्यानं तेन युक्तः, एकान्ते ध्यायति महात्मेति गाथार्थः॥ 422 // वीरजिनादि वक्तव्यताः। नि०- तं दाएइ जिणिंदो एव नरिंदेण पुच्छिओ संतो।धम्मवरचक्कवट्टी अपच्छिमो वीरनामुत्ति // 423 // नियुक्तिः भरतपृष्टो भगवान् तं मरीचिं दर्शयति जिनेन्द्रः, एवं नरेन्द्रेण पृष्टः सन् धर्मवरचक्रवर्ती अपश्चिमो वीरनामा भविष्यति इति / 423-425 गाथार्थः॥ 423 // मरीचि चरित्रम्। नि०- आइगरु दसाराणं तिविठूनामेण पोअणाहिवई / पिअमित्तचक्कवट्टी मूआइ विदेहवासंमि // 424 // आदिकरो दशाराणां त्रिपृष्ठनामा पोतना नाम नगरी तस्या अधिपतिः भविष्यतीति क्रिया। तथा प्रियमित्रनामा चक्रवर्ती मूकायां नगर्यां विदेहवासंमि त्ति महाविदेहे भविष्यतीति गाथार्थः // 424 // नि०- तं वयणं सोऊणं राया अंचियतणूरुहसरीरो।अभिवंदिऊण पिअरं मरीइमभिवंदओ जाइ // 425 // तद्वचनं तीर्थकरवदनविनिर्गतं श्रुत्वा राजा अञ्चितानि तनूरुहाणि- रोमाणि शरीरे यस्य स तथाविधः अभिवन्द्य पितरं तीर्थकरं मरीचिं अभिवन्दिष्यत इत्यभिवन्दको याति / पाठान्तरंवा मरीइमभिवंदिउंजाइत्तिमरीचिं याति किमर्थं?- अभिवन्दितुं-॥२९० // अभिवन्दनायेत्यर्थः, यातीति वर्तमानकालनिर्देशः त्रिकालगोचरसूत्रप्रदर्शनार्थ इति गाथार्थः // 425 //