________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 105 // पा० 2-172) इति थक्प्रत्ययेऽनुबन्धलोपे च कृते ऋत इद्वा धातोः (पा० 7-1-100) इति इत्त्वे रपरत्वे हलि चेति दीर्घत्वे 0.2 उपपरगमे च तीर्थ इति स्थिते 'डुकृञ् करणे' इत्यस्य चरेष्टः (पा०३-२-१६) इत्यस्मात् सूत्रात् टप्रत्ययाधिकारेऽनुवर्तमाने कृत्रो क्रमादिः, नियुक्तिः८० हेतुताच्छील्यानुलोम्येषु (पा-३-२-२०) इतिटप्रत्ययेऽनुबन्धलोपे च कृते गुणे रपरत्वे परगमने च तीर्थकर इति भवति / तत्र आवश्यकतीर्यतेऽनेनेति तीर्थम्, तच्च नामादिचतुर्भेदभिन्नम्, तत्र नोआगमतो द्रव्यतीर्थं नद्यादीनां समो भूभागोऽनपायश्च, तत्सिद्धौ निक्षेपाः आवश्यैकातरिता तरणं तरणीयं च सिद्धं पुरुषबाहुडुपनद्यादि, द्रव्यता चास्येत्थं तीर्णस्यापि पुनस्तरणीयभावात्, अनेकान्तिकत्वात्, र्थिकानि 10, स्नानविवक्षायां च बाह्यमलापनयनातू आन्तरस्य प्राणातिपातादिकारणपूर्वकत्वात्, तस्य च तद्विनिवृत्तिमन्तरेणोत्पत्ति अर्थाधिकारः, निरोधाभावात्, प्रागुपात्तस्य च विशिष्टक्रियासव्यपेक्षाध्यवसायजन्यस्य तत्प्रत्यनीकक्रियासहगताध्यवसायतः क्षयोपपत्तेः, सभेदा उपक्रम निक्षेपानुगमाः, तत्क्षयाभावे च भावतो भवतरणानुपपत्तेरिति / भावतीर्थं तु नोआगमतः सङ्घः, सम्यग्दर्शनादिपरिणामानन्यत्वात्, यत उपोद्घातउक्तं-तित्थं भंते! तित्थं? तित्थकरे तित्थं?, गोयमा! अरिहा ताव नियमा तित्थयरे, तित्थं पुण चाउव्वण्णो समणसंघो, पढमगणहरो निर्युक्ती मङ्गलं प्रतिज्ञा वा।तरिता तुतद्विशेष एव साधुः, तथा सम्यग्दर्शनादित्रयंकरणभावापन्नंतरणम्, तरणीयो भवोदधिरिति / अथवा-पङ्कदाहपिपासानामपहारं करोति यत् / तद्धर्मसाधनंतथ्यम्, तीर्थमित्युच्यते बुधैः॥१॥पङ्कस्तावत् पापम्, दाहः कषायाः, पिपासा | Oप्रत्ययोऽनु० 0 अनात्यन्तिकत्वात् / आन्तरस्य / अभ्यन्तरमलस्य। प्राणातिपातादिकात्। 0 मिथ्यात्वादिलक्षण10 सम्यग्दर्शनानुसारिणी। Oआन्तरकर्ममलक्षयाभावे / तत्क्षयाभावतो०19 तत्त्वतः भवतारणा०। (r) भवता। (r) तत्थाइमयं सरक्खाणं // 1040 // तचणियाणं बीयं विसयसुहकुछ सत्थभावणाधणि। तइयं च बोडियाणं चरिमं जइणं सिवफलं तु // 1041 // (विशे०)। // 105