________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 8 // गाथार्थः।। 63 // प्रतिपादितं प्रतिपातोत्पादद्वारम्, इदानीं यदुक्तं संखेज मणोदव्वे, भागो लोगपलियस्स(४२) इत्यादि, तत्र पीठिका द्रव्यादित्रयस्य परस्परोपनिबन्ध उक्तः, इदानीं द्रव्यपर्याययोः प्रसङ्गत एवोत्पादप्रतिपाताधिकारे प्रतिपादयन्नाह ०.१ज्ञान पञ्चकरूपा नि०-दव्वाओ असंखिज्जे, संखेने आवि पज्जवे लहइ ।दो पज्जवे दुगुणिए, लहइ य एगाउ दव्वाउ॥६४॥ नन्दी, परमाण्वादिद्रव्यमेकं पश्यन् द्रव्यात्सकाशात् तत्पर्यायान् उत्कृष्टतोऽसङ्ख्येयान् सङ्ख्येयाँश्चापि मध्यमतो लभते प्राप्नोति नियुक्ति: 64 पश्यतीत्यनान्तरम्, तथा जघन्यतस्तु द्वौ पर्यायौ द्विगुणितौ लभते च पश्यति च एकस्माद् द्रव्यात्, एतदुक्तं भवति- वर्णगन्ध असङ्ख्येया श्चत्वारश्च रसस्पर्शानेव प्रतिद्रव्यं पश्यति, न त्वनन्तान् , सामान्यतस्तु द्रव्यानन्तत्वादेव अनन्तान् पश्यतीति गाथार्थः॥६४॥साम्प्रतं पर्यायाः युगपज्ज्ञानदर्शनविभङ्गद्वारावयवार्थाभिधित्सयाऽऽह परापरा वध्योः / नि०-सागारमणागारा, ओहिविभंगा जहण्णगा तुल्ला / उवरिमगेवेजेसु उ, परेण ओही असंखिजो॥६५॥ नियुक्ति: 65 तत्र यो विशेषग्राहकः स साकारः, सच ज्ञानमित्युच्यते , यः पुनः सामान्यग्राहकोऽवधिर्विभङ्गो वा सोऽनाकारः, सच नानुत्तरे दर्शनं गीयते, तत्र साकारानाकाराववधिविभङ्गौ जघन्यको तुल्यावेव भवतः, सम्यग्दृष्टेरवधिः, मिथ्यादृष्टेस्तु स एव विभङ्गः, लोकपुरुषग्रीवासंस्थानीयानि ग्रैवेयकाणि विमानानि, उपरिमाणि चतानि ग्रैवेयकाणि चेति समासः, तुशब्दोऽपिशब्दस्य द्रष्टव्यः, भवनपतिदेवेभ्यः खल्वारभ्य उपरिमौवेयकेष्वपि अयमेव न्यायो यदुत-साकारानाकारौ अवधिविभङ्गो जघन्यादारभ्य तुल्याविति, न तूत्कृष्टौ, ततः परेण इति परतः अवधिरेव भवति, मिथ्यादृष्टीनांतत्रोपपाताभावात्, सच क्षेत्रतः असङ्ख्येयोल O संख्येयो मनोद्रव्यविषयेऽवधौ भागो लोकपल्योपमयोः। ॐ संखिज्जा / 0 असंखिज्जा / 0 प्रतिद्रव्यं एकस्मिन्वा नानन्तानित्यर्थः। 9 असंखिज्जा / 0 असंखिज्जा / 7 जघन्यकौ / क्षेत्रकालरूपौ विषयावधिकृत्य परस्परतस्तुल्ये न तु द्रव्यभावविषयौ (इति मलयगिरिपादाः आवश्यकवृत्तौ)। विभङ्गः। // 80 //