________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 48 // कार्यः, माभूत् प्राथमिकविनेयानां मतिसंमोहः, द्वितीयःअनुयोगः सूत्रस्पर्शिक नियुक्तिमिश्रकः कार्य इत्येवंभूतो भणितो पीठिका जिनैश्चतुर्दशपूर्वधरैश्च तृतीयश्च निरवशेषः प्रसक्तानुप्रसक्तमप्युच्यते यस्मिन् स एवंलक्षणो निरवशेषः, कार्य इति, स एष उक्तलक्षणो ०.१ज्ञान पञ्चकरूपा विधानं विधिः प्रकार इत्यर्थः, भणितः प्रतिपादित: जिनादिभिः, क्व?, सूत्रस्य निजेन अभिधेयेन सार्धं अनुकूलो योग नन्दी , अनुयोगः सूत्रव्याख्यानमित्यर्थः, तस्मिन्ननुयोगेऽनुयोगविषय इति, अयं गाथार्थः॥ 24 // समाप्तं श्रुतज्ञानम् // उक्त प्रकारेण / नियुक्ति: 25 श्रुतज्ञानस्वरूपमभिहितम्, साम्प्रतं प्रागभिहितप्रस्तावमवधिज्ञानमुपदर्शयन्नाह अवधिर सङ्घयभेदो नि०- संखाईआओखलु, ओहीनाणस्स सव्वपयडीओ।काओ भवपच्चइया, खओवसमिआओ काओऽवि // 25 // भवगुणसंख्यानं संख्या तामतीताः संख्यातीता असंख्येया इत्यर्थः, तथा संख्यातीतमनन्तमपि भवति, ततश्चानन्ता अपि, तथा च / प्रत्ययौ। ततश्चतुर्दश खलुशब्दो विशेषणार्थः, किं विशिनष्टि?- क्षेत्रकालाख्य प्रमेयापेक्षयैव संख्यातीताः, द्रव्यभावाख्यज्ञेयापेक्षया चानन्ता भेदाः ऋद्धिइति, अवधिज्ञानस्य प्राग्निरूपितशब्दार्थस्य, सर्वाश्च ताः, प्रकृतयश्च सर्वप्रकृतयः, प्रकृतयो भेदा अंशा इति पर्यायाः, एतदुक्तं प्राप्ताश्च। भवति- यस्मादवधेः लोकक्षेत्रासंख्येयभागादारभ्य प्रदेशवृद्ध्या असंख्येयलोकपरिमाणं उत्कृष्टं आलम्बनतया क्षेत्रमुक्तम्, कालश्चावलिकाऽसंख्येयभागादारभ्य समयवृद्ध्या खल्वसंख्येयोत्सर्पिण्यवसर्पिणीप्रमाण उक्तः, ज्ञेयभेदाच्च ज्ञानभेद इत्यतः 0 कर्त्तव्यः 10 नूतनशिष्याणां प्रपश्चितज्ञानां बालानाम् 10 स्पर्शक०२-४-५10 टीकाचूर्खादिरूपः, प्रथमे संहितापदलक्षण:मध्ये पदार्थपदविग्रहचालनाप्रत्यवस्थानादिरूपः तृतीयस्मिंस्तु अर्थापत्तिप्रभृतिगम्य इत्यर्थः। सूत्रार्थव्या०१ सूत्रान्वा०२-४-५ 10 सर्वश्रुतप्रतिव्याख्यानाशक्यत्वेन चतुर्दशविधनिक्षेप-2 वर्णनप्रतिज्ञातरूपेण / Oस्थित्यादिसाधर्म्यरूपम्। संख्यानमपेक्ष्य सामान्ये वा नपुंसकम् / सतोरप्यनन्तयोरनयोरवधिज्ञानविषयापेक्षयाऽदः। ॐलोकशब्देन पञ्चास्तिकायस्य क्षेत्रशब्देन चानन्ताकाशस्य बोधसंभवादुक्तं लोकक्षेत्रेति. लोक एवारम्भाद्वा। (r) एतावतो लोकक्षेत्रस्यासंभवादुक्तं क्षेत्रेति सामान्येन, सामर्थ्यापेक्ष चेदम्, न तु तावति क्षेत्रे दृश्यम् , विहाय लोकं जीवपुद्गलयोरनवस्थानात्, फलं तु लोके सूक्ष्मसूक्ष्मतरार्थज्ञानम् / 8 // 48 //