________________ पीठिका श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 47 // धारयति, करोति च सम्यक् तदुक्तमनुष्ठानमिति, तदुक्तानुष्ठानमपि च श्रुतप्राप्तिहेतुर्भवत्येव, तदावरणकर्मक्षयोपशमादिनिमित्तत्वात्तस्येति / अथवा यद्यदाज्ञापयति गुरुः तत् सम्यगनुग्रहं मन्यमानः श्रोतुमिच्छति शुश्रूषति, पूर्वसंदिष्टश्च सर्वकार्याणि: ०.१ज्ञान पञ्चकरूपा कुर्वन् पुनः पृच्छति प्रतिपृच्छति, पुनरादिष्टः तत् सम्यक् शृणोति, शेषं पूर्ववदिति गाथार्थ :॥२२॥बुद्धिगुणा व्याख्याताः, नन्दी, तत्र शुश्रूषतीत्युक्तम्, इदानीं श्रवणविधिप्रतिपादनायाह | नियुक्ति: 23 | नि०- मूअंहुंकारंवा, बाढकारपडिपुच्छवीमंसा।तत्तो पसंगपारायणंच परिणि? सत्तमए॥२३॥ श्रवणविधिः मूकादिकः 'मूकमिति' मूकं शृणुयात्, एतदुक्तं भवति- प्रथमश्रवणे संयतगात्रः तूष्णीं खल्वासीत, तथा द्वितीये हुङ्कारं च दद्यात्, (7) / वन्दनं कुर्यादित्यर्थः, तृतीये बाढत्कारं कुर्यात्, बाढमेवमेतत् नान्यथेति, चतुर्थश्रवणे तु गृहीतपूर्वापरसूत्राभिप्रायो मनाक नियुक्ति: 24 व्याख्यानप्रतिपृच्छां कुर्यात् कथमेतदिति, पञ्चमे तु मीमांसां कुर्यात्, मातुमिच्छा मीमांसा प्रमाणजिज्ञासेतियावत्, ततः षष्ठे श्रवणे विधिः तदुत्तरोत्तरगुणप्रसङ्गः पारगमनं चास्य भवति, परिनिष्ठा सप्तमे श्रवणे भवति, एतदुक्तं भवति- गुरुवदनुभाषत एव सप्तमश्रवण सूत्रार्थादिकः (3) / // इत्ययं गाथार्थः॥२३॥ एवं तावच्छ्रवणविधिरुक्तः, इदानीं व्याख्यानविधिमभिधित्सुराह नि०- सुत्तत्थोखलु पढमो, बीओं निजुत्तिमीसओ भणिओ। तइओ य निरवसेसो, एस विही भणिअअणुओगे // 24 // सूत्रस्यार्थः सूत्रार्थः सूत्रार्थ एव केवलः प्रतिपाद्यते यस्मिन्ननुयोगे असौ सूत्रार्थ इत्युच्यते, सूत्रार्थमात्र प्रतिपादनप्रधानो वा सूत्रार्थः, खलुशब्दस्त्वेवकारार्थः, स चावधारणे, एतदुक्तं भवति- गुरुणा सूत्रार्थमात्राभिधानलक्षण एव प्रथमोऽनुयोगः तत्तत् 2-3-5 / 0 शुश्रूषते 5 / 0 शुश्रूषत इत्युक्तं 5 / 0 बाढक्कार० 1-2-4 / 7 बाढकार 1-210 बाढकरं ४।००मेवैतत् 5 / 7 प्रसङ्गपारगमनम्। 0 मीसीओ। ®उपोद्धातनिक्षेपनिर्युक्त्योः कथञ्चित्वचित्प्रतिपादनसंभवात् / // 47 //