________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 447 // त्रयश्च गौतमगोत्राः इन्द्रभूत्यादयः, भारद्वाजाग्निवैश्यायनवाशिष्टाः यथायोगंव्यक्तसुधर्ममण्डिकाः, काश्यपगौतमहारीतस 0.3 उपोद्धातगोत्राः मौर्याकम्पिकाचलभ्रातर इति, कौण्डिन्यसगोत्रौ द्वौ मेतार्यप्रभासावित्येतानि गणधराणां गोत्राणीति गाथार्थः | नियुक्तिः, 0.3.4 द्वारम् ॥अगारपर्यायद्वारव्याचिख्यासयाऽऽह चतुर्थद्वारम्, नि०- पण्णा छायालीसा बायाला होइ पण्ण पण्णा या तेवण्ण पंचसट्ठी अडयालीसा य छायाला॥६५०॥ | गणधर वक्तव्यता। पञ्चाशत् षट्चत्वारिंशत् द्विचत्वारिंशत् भवति पञ्चाशत् पञ्चाशच्च त्रिपञ्चाशत् पञ्चषष्टिः अष्टचत्वारिंशत् षट्चत्वारिंशत् / नियुक्तिः इति गाथार्थः॥ 650-654 गणीनांग्रामनि०- छत्तीसा सोलसगं अगारवासो भवे गणहराणं / छउमत्थयपरियागं अहक्कम कित्तइस्सामि॥६५१॥दारं॥ नक्षत्रमाताषट्त्रिंशत् षोडशकं अगारवासो गृहवासो यथासङ्खयं एतावान् गणधराणां इति गाथार्द्धम् // द्वारम् // अनन्तरद्वारावय पितृगोत्रा गारच्छद्मवार्थप्रतिपिपादयिषयाऽऽह पश्चार्द्ध- छद्मस्थपर्यायं यथाक्रमं यथायोगं कीर्तयिष्यामि इति गाथार्थः॥ स्थकेवलि पर्यायुरागमनि०- तीसा बारस दसगं बारस बायाल चोद्दसदुगंच / णवगं बारस दस अट्टगंच छउमत्थपरियाओ॥६५२ ॥दारं / / मोक्षनिर्वाणगाथेयं निगदसिद्धा॥ केवलिपर्यायपरिज्ञानोपायप्रतिपादनायाह तपांसि। नि०- छउमत्थपरीयागं अगारवासंच वोगसित्ताणं / सव्वाउगस्स सेसं जिणपरियागं वियाणाहि // 653 // छद्मस्थपर्यायं अगारवासंच व्यवकलय्य सर्वायुष्कस्य शेषं जिनपर्यायं विजानीहीति गाथार्थः // स चायं जिनपर्यायः नि०- बारस सोलस अट्ठारसेव अट्ठारसेव अद्वेव। सोलस सोल तहेकवीस चोद्द सोले यसोलेय ॥६५४॥दारं॥ निगदसिद्धा / सर्वायुष्कप्रतिपादनायाह // 447 //