SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 448 // नि०- बाणउई चउहत्तरि सत्तरि तत्तो भवे असीई य। एगंच सयं तत्तो तेसीई पंचणउई य॥६५५॥ नि०- अट्ठत्तरिंच वासा तत्तो बावत्तरिंच वासाइं। बावट्ठी चत्ता खलु सव्वगणहराउयं एयं ॥६५६॥दारं॥ गाथाद्वयं निगदसिद्धमेव ॥आगमद्वारावयवार्थं प्रतिपादयन्नाह नि०-सव्वे यमाहणा जच्चा, सव्वे अज्झावया विऊ / सव्वे दुवालसंगी य, सव्वे चोहसपुग्विणो॥६५७॥दारं // सर्वे च ब्राह्मणा जात्याः, अशुद्धा न भवन्ति, सर्वेऽध्यापकाः, उपाध्याया इत्यर्थः, विद्वांसः पण्डिताः, अहं गृहस्थागमः, तथा सर्वे द्वादशाङ्गिनः, तत्र स्वल्पेऽपि, द्वादशाङ्गाध्ययने द्वादशाङ्गिनोऽभिधीयन्त एव अतः सम्पूर्णज्ञापनार्थमाह- सर्वे चतुर्दशपूर्विण इति गाथार्थः॥ परिनिर्वाणद्वारमाह नि०- परिणिव्वुया गणहरा जीवंते णायए णव जणा उ। इंदभूई सुहम्मो य रायगिहे निव्वुए वीरे॥६५८॥दारं // निगदसिद्धा / तपोद्वारप्रतिपादनायाह नि०-मासं पाओवगया सव्वेऽविय सव्वलद्धिसंपण्णा / वज्जरिसहसंघयणा समचउरंसा य संठाणा // 659 // मासं पायोवगय त्ति सर्व एव गणधराः मासं पादपोपगमनं गताः- प्राप्ताः, द्वारगाथोपन्यस्तचशब्दार्थमाह- सर्वेऽपि च सर्वलब्धिसम्पन्ना:- आमाँषध्याद्यशेषलब्धिसम्पन्ना इत्यर्थः, वज्रऋषभसंहननाः समचतुरस्राश्च संस्थानत इति गाथार्थः॥ 0.3 उपोद्घातनियुक्तिः, 0.3.4 चतुर्थद्वारम्, गणधरवक्तव्यता। नियुक्तिः 655-659 गणीनां ग्रामनक्षत्रमाता| पितृगोत्रा| गारच्छद्मस्थकेवलिपर्यायुरागममोक्षनिर्वाणतपांसि। // 448 // // इति सूरिपुरन्दरश्रीहरिभद्रसूरिकृतौ शिष्यहितायामावश्यकटीकायांगणधरवक्तव्यताविवरणं समाप्तम् / /
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy