SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक | वृत्तियुतम् भाग-१ // 140 // उतिचाराः, मात्रोपघातिन एव संज्वलनाः, किंतु शेषचारित्रदेशोपघातिनोऽपि, तदुदये शेषचारित्रदेशातिचारसिद्धः, तथा चाह 0.2 उपनि०-सव्वेविअअइयारा संजलणाणंतु उदयओ हुँति ।मूलच्छिनं पुण होइ बारसण्हं कसायाणं // 112 // क्रमादिः, | नियुक्तिः सर्वे आलोचनादिच्छेदपर्यन्तप्रायश्चित्तशोध्याः, अपिशब्दात् कियन्तोऽपिच, अतिचरणान्यतिचाराः चारित्रस्खलनाविशेषाः, 112-113 संज्वलनानामेवोदयतो भवन्ति, तुशब्दस्य एवकारार्थत्वात् द्वादशानां पुनः कषायाणां उदयतः, किं?- मूलच्छेद्यं भवति, एवं संज्वलनोदयेपदयोगः कर्त्तव्यः, मूलेन अष्टमप्रायश्चित्तेन छिद्यते विदार्यते यद्दोषजातं तन्मूलच्छेद्यम्, अशेषचारित्रच्छेदकारीति भावार्थः, शेषेषु छेदः, पुनःशब्दस्तु प्रक्रान्तार्थविशेषणार्थ एवेति, भवति संजायते द्वादशानां अनन्तानुबन्धिप्रभृतीनां कषायाणाम्, उदयेनेति सम्बध्यते, द्वादशअथवा मूलच्छेद्यं यथासंभवतः खल्वायोजनीयम्, प्रत्याख्यानावरणकषायोदयतस्तावत् मूलच्छेद्यं- सर्वचारित्रविनाशः, क्षयादित श्चारित्रम् / एवमप्रत्याख्यानकषायानन्तानुबन्ध्युदयतस्तु देशविरतिसम्यक्त्वं मूलच्छेद्यं यथायोगमिति गाथार्थः॥११२॥ यतश्चैवमत:-* नियुक्ति: 114 नि०- बारसविहे कसाए खइए उवसामिए व जोगेहिं / लब्भइ चरित्तलंभो तस्स विसेसा इमे पंच // 113 // चारित्रभेदाः | (५)(कल्पाः द्वादशविधे द्वादशप्रकारे अनन्तानुबन्ध्यादिभेदभिन्ने कषाये क्रोधादिलक्षणे, क्षपिते सति प्रशस्तयोगैः-निर्वाणहुतभुक्तुल्यतां |10, परिहारनीते उपशमिते भस्मच्छन्नाग्निकल्पतां प्रापिते, वाशब्दात् क्षयोपशमं वा- अर्धविध्यातानलोद्धट्टनसमतां नीते योगैः। | विशुद्धितपः)। मनोवाक्कायलक्षणैः प्रशस्तैर्हेतुभूतैरिति, किं? लभ्यते चारित्रलाभः तस्य चारित्रलाभस्य सामान्यस्य न तु द्वादशविधकषायक्षयादिजन्यस्यैवेति, विशेषा भेदा एते वक्ष्यमाणलक्षणाः पञ्च पञ्चेति संख्या, (इति) गाथाक्षरार्थः // 113 // अनन्तरगाथा // 140 // सूचितपञ्चचारित्रभेदप्रदर्शनायाह नि०-सामाइयं च पढमं छेओवट्ठावणं भवे बीयं / परिहारविसुद्धीयं सुहमंतह संपरायंच // 114 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy